________________
आगम
(०२)
प्रत सूत्रांक
॥७॥
दीप
अनुक्रम
[३४]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-७], निर्युक्ति: [३५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[ ०२], अंग सूत्र [०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
Educator
'संविग्ग' ति सम्यग्व्याप्ता वशीकृताः, शङ्कनीयमशङ्कनीयं वा तथा परित्राणोपेतं पाशाद्यनर्थोपेतं वा सम्यविवेकेनाजानाना: 'तत्र तत्र' अनर्थबहुले पाशवागुरादिके बन्धने 'संपर्ययन्ते' सम्— एकीभावेन परि-समन्तादयन्ते यान्ति वा गच्छन्तीत्युक्तं भवति, तदेवं दृष्टान्तं प्रसाध्य नियतिवादाद्येकान्ताज्ञानवादिनो दार्शन्तिकलेनाऽऽयोज्याः, यतस्तेऽप्येकान्तवादिनो|ऽज्ञानिकाः त्राणभूतानेकान्तवादवर्जिताः सर्वदोषविनिर्मुक्तं कालेश्वरादिकारणवादाभ्युपगमेनानाशङ्कनीयमनेकान्तवादमाशङ्कन्ते शङ्कनीयं च नियत्यज्ञानवादमेकान्तं न शङ्कन्ते, 'ते' एवंभूताः परित्राणार्हेऽप्यनेकान्तवादे शङ्कां कुर्वाणा युक्तयाऽघटमानकमनबहुलमेकान्तवादमशङ्कनीयत्वेन गृह्णन्तोऽज्ञानावृतास्तेषु तेषु कर्मबन्धस्थानेषु संपर्ययन्त इति ॥ ७ ॥ पूर्वदोषैरतुष्यन्नाचार्यो दोषान्तरदित्सया पुनरपि प्राक्तनदृष्टान्तमधिकृत्याऽऽह -
अह तं पवेज बज्झं, अहे बज्झस्स वा वए। मुश्चेज पयपासाओ, तं तु मंदे ण देहए ॥ ८ ॥
'अथ' 'अनन्तरमसौ मृगस्तत् 'बज्झमिति' बद्धं बन्धनाकारेण व्यवस्थितं वागुरादिकं वा बन्धनं बन्धकत्वाद्बन्धमित्युच्यते, तदेवंभूतं कूटपाशादिकं बन्धनं यद्यसावुपरि प्रवेत् तद्धस्तादतिक्रम्योपरि गच्छेत् तस्य वदेर्बन्धनस्याधो (वा) गच्छेत्, तत एवं | क्रियमाणेऽसौ मृगः पदे पाशः पदपाशी वागुरादिवन्धनं तस्मान्मुच्येत यदिवा पदं कूटं पाशः प्रतीतस्ताभ्यां मुच्येत, कचित्पदपाशादीति पठ्यते, आदिग्रहणाद्वघताडनमारणादिकाः क्रिया गृह्यन्ते, एवं सन्तमपि तमनर्थपरिहरणोपायं 'मन्दों' जडोज्ञानावृतो न 'देहती 'ति न पश्यतीति ॥ ८ ॥ कूटपाशादिकं चापश्यन् यामवस्थामवाप्नोति तां दर्शयितुमाह
For Parts Only
~76~
299,9৬०४
jayr