SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-६], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक ||६|| सूत्रकृता इत्यादि, 'ते' पुनर्नियतिवादमाश्रित्यापि, भूयो विविधं विशेषेण वा 'प्रगल्भिता धाष्टोपगताः परलोकसाधकासु क्रियासुस शीलाङ्का- प्रवर्तते, पाष्टर्घाश्रयणं तु तेषां नियतिवादाश्रयणे सत्येव पुनरपि तत्प्रतिपन्थिनीषु क्रियासु प्रवर्तनादिति, ते पुनः 'एषमप्युप-10 उशा २ चार्यांय- | स्थिताः' परलोकसाधकासु क्रियासु प्रवृत्ता अपि सन्तो 'नात्मदुःखविमोक्षकाः' असम्यकप्रवृत्तवान्नात्मानं दुःखाद्विमोचय- नियतिवाचियुतं न्ति । गता नियतिवादिनः ॥ ५॥ साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाह दिमतं ॥३२॥ जविणो मिगा जहा संता, परिताणेण वजिआ। असंकियाई संकंति, संकिआई असंकिणो॥६॥ यथा-'जविनो'वेगवन्तः सन्तो 'मृगा' आरण्याः पशवः परि समन्तात् वायते-रक्षतीति परित्राण तेन वर्जिता-रहिताः,8 | परित्राणविकला इत्यर्थः । यदिवा-परितानं-वागुरादिबन्धनं तेन तर्जिता-भयं ग्राहिताः सन्तो भयोभ्रान्तलोचनाः समा-181 | कुलीभूतान्तःकरणाः सम्यविवेकविकला 'अशङ्कनीयानि कूटपाशादिरहितानि स्थानान्यशाहोणि तान्येच 'शङ्कन्ते' अन-181 ISोत्पादकसेन गृह्णन्ति । यानि पुनः 'शङ्काहाणि' शंका संजाता येषु योग्यखातानि शकितानि-शङ्कायोग्यानिवागुरादीनि | तान्यशशिनः तेषु शङ्कामकुर्वाणाः, 'तत्र तत्र' पाशादिके संपर्ययन्त इत्युत्तरेण संबन्धमाशापुनरप्येतदेवातिमोहाविष्करणायाहपरियाणिआणि संकंता, पासिताणि असंकिणो। अण्णाणभयसंविग्गा, संपलिंति तर्हि तहिं ॥७॥ ॥३२॥ परित्रायते इति परित्राण तजातं येषु तानि तथा, परित्राणयुक्तान्येव शङ्कमाना अतिमूढत्वाद्विपर्यस्तबुद्धयः, वातपि भयमुत्प्रेक्षमाणाः, तथा 'पाशितानि' पाशोपेतानि-अनर्थापादकानि 'अशतिनः तेषु शङ्कामकुर्वाणाः सन्तः अज्ञानेन भयेन च। अनुक्रम [३३] ~75
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy