SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-९], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: Pae अहिअप्पाऽहियपण्णाणे, विसमंतेणुवागते । स बद्धे पयपासेणं, तत्थ घायं नियच्छइ ॥९॥ ॥१समयाशीलाङ्का TRI स मृगोऽहितात्मा तथाऽहितं प्रज्ञानं-बोधो यस्य सोऽहितप्रज्ञानः, स चाहितप्रज्ञानः सन् 'विषमान्तेन' कूटपाशादियुक्तेन 8 चायीयत्तियुतं प्रदेशेनोपागतः, यदिवा-विषमान्ते-कूटपाशादिके आत्मानर्मनुपातयेत् , तत्र चासौ पतितो बद्धन तेन कूटादिना पदपा दिमतं शादीननर्थबहुलानवखाविशेषान् प्राप्तः 'तत्र' बन्धने घातं' विनाशं 'नियछति' प्राप्नोतीति ॥९॥ एवं दृष्टान्तं प्रदश्य 16 सूत्रकार एव दाष्टोन्तिकमज्ञानविपाकं दर्शयितुमाह एवं तु समणा एगे, मिच्छदिट्टी अणारिआ । असंकिआई संकंति, संकिआइं असंकिणो ॥१०॥ एवमिति यथा मृगा अज्ञानामृता अनर्थमनेकशः प्राप्नुवन्ति, तुरवधारणे, एवमेव 'श्रमणाः केचित् पाखण्डविशेषाश्रिताः एके न सर्वे, किंभूतास्ते इति दर्शयति-मिथ्या-विपरीता दृष्टियेषामज्ञानवादिनां नियतिवादिनां वा ते मिथ्यादृष्टयः, तथा 'अनायो' आराधाताः सवेहेयधर्मभ्य इति आर्याः न आर्या अनार्या अज्ञानावृतखादसदनुष्ठायिन इतियावत् । अज्ञानावृतसं च दर्शयति--1|॥३३॥ RI 'अशक्षितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कमानाः, तथा 'शङ्कनीयानि' अपायबहुलानि एकान्तपक्षसमाश्रय-11 Tणानि, अशङ्किनो मृगा इव मूढचेतसस्तत्तदाऽऽरभन्ते यद्यदनाय संपद्यन्त इति ॥ १०॥ शङ्कनीयाशङ्कनीयविपर्यासमाह-- १० तेणुवायए इति पाठमाश्रित्य । अनुक्रम [३६] eeseakaeseseserecedeseseksee ~77~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy