________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१८], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१८||
दीप अनुक्रम
सूत्रकृताङ्गं181
पृथिवी घातुरापश्च धातुस्तथा तेजो वायुवेति, धारकखात्पोषकताच घातुखमेपाम्, 'एगओत्ति' यदैते चत्वारोऽप्येकाकारपरि-18|१ समयाशीला- णति विभ्रति कायाकारतया तदा जीवव्यपदेशमश्नुवते, तथा चोचुः-"चतुर्धातुकमिदं शरीरं, न तव्यतिरिक्त आत्माऽस्ती"ति, IST
ध्ययने
अफलवा. चायीय- 'एवमाहंसु यावरेत्ति' अपरे बौद्धविशेषा एवम् 'आहुः अभिहितवन्त इति, कचिद् 'जाणगा' इति पाठः, तत्राप्ययमों
दिवीद्धाः चियुतं 'जानका' ज्ञानिनो वयं किलेत्यभिमानानिदग्धाः सन्तु एवमाहुरिति संबन्धनीयम् । अफलवादिलं चैतेषां क्रियाक्षण एवं कर्तुः
सर्वात्मना नष्टलात् क्रियाफलेन सबन्धाभावादवसेयं, सर्व एव वा पूर्ववादिनोऽफलवादिनो द्रष्टव्याः, कैश्चिदात्मनो नित्यस्याविका॥२६॥ परिणोऽभ्युपगतखात् कैबिच्चारमन एवानभ्युपगमादिति । अत्रोत्तरदानार्थ प्राक्तन्येव नियुक्तिगाथा 'को बेए' ईत्यादि व्याख्यायते,
यदि पञ्चस्कन्धव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो न विद्यते ततस्तदभावात्सुखदुःखादिकं कोऽनुभातीत्यादिगाथा प्राग्वद्वधा| ख्येयेति, तदेवमात्मनोऽभावायोज्यं वसंविदितः सुखदुःखानुभवः स कस्य भवखिति चिन्त्यता, ज्ञानस्कन्धस्सायमनुभव इति चेत्, न, का तस्यापि क्षणिकखात्, शानक्षणस्य चातिसूक्ष्मसात् सुखदुःखानुभवाभावः, क्रियाफलवतोष क्षणयोरत्यन्तासंगतेः कृतनाशाकता
भ्यागमापत्तिरिति, ज्ञानसंतान एकोऽस्तीति चेत् तस्यापि संतानिच्यतिरिक्तस्याभावाद्यत्किश्चिदेतत् , पूर्वेक्षण एवं उत्तरक्षणे वासनाIN|माधाय विनङ्खचतीति चेत् , तथा चोक्तम्-"यमिन्नेव हि संताने, आहिता कर्मवासना । फलं तत्रैव संधत्ते, कापासे रक्तता यथा|| IN||" अत्रापीदं विकल्प्यते--सा वासना किंक्षणेभ्यो व्यतिरिक्ताऽव्यतिरिक्तावा?, यदि व्यतिरिक्ता वासकखानुपपत्तिः, अथान्य-11।२६ ।
तिरिक्ता क्षणवत् क्षणक्षयित्वं तस्याः, तदेवमात्माभावे सुखदुःखानुभवाभावः स्याद् , अस्ति च सुखदुःखानुभवो, अतोऽस्त्यात्मेति, अन्यथा पञ्चविषयानुभवोत्तरकालमिन्द्रियज्ञानानां खविषयादन्यत्राप्रवृत्तेः संकलनाप्रत्ययो न स्यात् , आलयविज्ञानाद्भविष्यतीति
[१८
~63