SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१८], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१८|| दीप अनुक्रम चेदात्मैव तर्हि संशान्तरेणाभ्युपगत इति । तथा चौद्धागमोऽध्यात्मप्रतिपादकोऽस्ति, स चायम् - "इत एकनवते कल्पे, शक्त्या | मे पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोऽसि भिक्षवः॥१॥" तथा "कृतानि कर्माण्यतिदारुणानि, तनूभवन्त्यात्म-10 शनि महणेन । प्रकाशनात्संवरणाच तेषामत्यन्तमूलोद्धरणं वदामि ॥१॥" इत्येवमादि, तथा यदुक्तं क्षणिकसं साधयता यथा 'पदार्थः कारणेभ्य उत्पद्यमानो नित्यः समुत्पद्यतेऽनित्यो वेत्यादि, तत्र नित्येप्रच्युतानुत्पन्न स्थिरैकखभावे कारकाणां व्यापाराभा-18 13 वादतिरिक्ता बाचोयुक्तिरिति नित्यसपक्षानुत्पत्तिरेव, यच्च नित्यपक्षे भवताभिहितं 'नित्यस्य न क्रमेणार्थक्रियाकारिख नापि यो-18 गपयेनेति' तत्क्षणिकखेऽपि समान, यतः क्षणिकोऽप्यर्थक्रियायां प्रवर्तमानः क्रमेण योगपयेन वावश्यं सहकारिकारणसव्यपेक्ष ||2|| I एव प्रवर्तते, यतः 'सामग्री जनिका, न होकं किञ्चिदिति तेन च सहकारिणा न तस्य कश्चिदतिशयः कर्तुं पायेंते, धणस्यावि वेकखेनानाधेयातिशयखान, क्षणानां च परस्परोपकारकोपकार्यखानुपपत्तेः सहकारिताभावः, सहकार्यनपेक्षायां च प्रतिविशिकार्यानुपपत्तिरिति । तदेवमनित्य एव कारणेभ्यः पदार्थः समुत्पद्यत इति द्वितीयपक्षसमाश्रयणमेव, तत्रापि चैतदालोचनीयं-किं क्षणक्षयिखेनानित्यसमाहोखित्परिणामानित्यतयेति ?, तत्र क्षणक्षयिले कारणकार्याभावात् कारकाणां व्यापार एवानुपपन्नः कुतः131 क्षणिकानित्यस कारणेभ्य उत्पाद इति, अथ पूर्वक्षणात्चरक्षणोत्पादे सति कार्यकारणभावो भवतीत्युच्यते, तदयुक्तं, यतोऽसी | पूर्वक्षणो विनष्टो बोत्तरक्षणं जनयेदविनष्टो वा, न तावद्विनष्टः, तस्यासचाजनकखानुपपचे, नाप्यविनष्टः, उत्तरक्षणकाले पूर्वक्षणव्यापारसमावेशारक्षणभङ्गभङ्गापत्तेः, पूर्वक्षणो विनश्यस्तूत्तरक्षणमुत्पादयिष्यति तुलान्तयो मोनामवदिति चेत्, एवं तर्हि क्षणयोः स्पष्टवैककालताऽश्रिता, तथाहि-याऽसौ विनश्यवस्था साऽवस्थातुरभिन्ना उत्पादावस्थाऽप्युत्पित्सोः, ततश्च तयोविनाशोत्पादयो [१८ ~64~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy