________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१६], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१७||
त्पनस्थिरैकस्वभावसे चात्मनो देवमनुष्यगत्यागती तथा विस्मृतेरभावात् जातिसरणादिकं च न प्रामोति, यत्रोक्तं सदेवोत्पद्यते ।
तदप्यसत् , यतो यदि सर्वथा सदेव कथमुत्पादः ?, उत्पादचेत् न तहिं सर्वदा सदिति, तथा चोक्तम्- "कर्मगुणव्यपदेशाः 16/प्रागुत्पत्तेने सन्ति यत्तस्मात् । कार्यमसद्विज्ञेयं क्रियाप्रवृत्तेच कर्तृणाम् ॥१।" तसात्सर्वपदार्थानां कथश्चिन्नित्यवं कथञ्चिदनित्यवं
सदसत्कार्यवादश्चेत्यवधार्य, तथा चाभिहितम्-"सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यखमथ च न विशेषः । सत्योचित्यपचित्योराक18|तिजातिव्यवस्थानात् ॥१॥" इति, नथा “नान्वयः स हि भेदखान भेदोऽवयवृत्तितः । मुनेदद्वयसंसर्गवृत्तिजात्यन्तरं घटः || Mou१॥" ॥१६॥ साम्प्रतं बौद्धमतं पूर्वपक्षयनियुक्तिकारोपन्यस्तमफलवादाधिकारमाविर्भावयन्नाह
पंच खंधे वयंतेगे, बाला उ खणजोइणो । अपणो अणण्णो णेवाहु, हेउयं च अहेउयं ॥ १७ ॥ & 'एके' केचन वादिनो बौद्धाः 'पञ्च स्कन्धान बदन्ति' रूपवेदनाविज्ञानसंज्ञासंस्काराख्याः पञ्चैव स्कन्धा विद्यन्ते नापरः कश्चिदात्माख्या स्कंधोऽस्तीत्येवं प्रतिपादयन्ति, तत्र रूपस्कन्धः पृथिवीधाखादयो रूपादयश्च १ सुखा दुःखा अदुःखसुखा चेति | |वेदना वेदनास्कन्धः २ रूपविज्ञान रसविज्ञानमित्यादि विज्ञानं विज्ञानस्कन्धः ३ संज्ञास्कन्धः संज्ञानिमित्तोद्भाहणात्मकः प्रत्ययः ।। ४ संस्कारस्कन्धः पुण्यापुण्यादिधर्मसमुदाय इति ५।न तेभ्यो व्यतिरिक्तः कश्चिदात्माख्या पदार्थोऽध्यक्षेणाध्यवसीयते, तदन्यभिचारिलिङ्गग्रहणाभावात् , नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तीत्येवं बाला इव बालायथाऽवस्थितार्थापरिज्ञानात् बौद्धाः प्रतिपादयन्ति, तथा ते स्कन्धाः 'क्षणयोगिनः परमनिरुद्धः कालः क्षणः क्षणेन योगः-सं
दीप अनुक्रम [१७]]
అందించాలని ప్రతి
2009
सूत्रकृ.५
~60~