________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१६], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
पा
प्रत सूत्रांक ||१६||
त्रकृताविनाश इति तात्पर्यार्थः, यदिवा-'दुहओत्ति द्विरूपादात्मनः स्वभावाचेतनाचेतनरूपान्न विनश्यन्तीति, तथाहि-पृथिव्यते- समया
जोबायवाकाशानि खरूपापरित्यागतया नित्यानि, 'न कदाचिदनीदर्श जगदि तिकृत्वा, आत्माऽपि नित्य एव, अकृतकत्वादिभ्यो ध्ययने आ
हेतुभ्यः, तथा चोक्तम्-"नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो, न शोषयति मारुतः ॥१॥ मषष्ठवात्तियुतं अच्छेद्योऽयमभेद्योऽयमविकार्योज्यमुच्यते । नित्यः संततगः स्थाणुरचलोऽयं सनातनः॥२॥" एवं च कृत्वा नासदुत्पद्यते, सर्वस्व
दिनि. ॥२४॥
सर्वत्र सद्भावाद् असति च कारकव्यापाराभावात् सत्कार्यवादः, यदि च असदुत्पद्येत खरविषाणादेरप्युत्पत्तिः स्यादिति, तथा चोक्तम्- "असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्स शक्यकरणात्कारणभावाच्च सत्कार्यम् ॥१॥" एवं च कृत्वा
मृत्पिण्डेऽपि घटोऽस्ति, तदर्थिनां मृत्पिण्डोपादानात् , यदि चासदुत्पद्येत ततो यतः कुतश्चिदेव स्वात्, नावश्यमेतदर्थिना मृत्पिपाण्डोपादानमेव क्रियेत इति, अतः सदेव कारणे कार्यमुत्पद्यत इति । एवं च कृत्वा सर्वेऽपि भावाः-पृथिव्यादय आत्मषष्ठाः 'निय-18
तिभावं' नित्यत्वमागता नाभावरूपतामभूत्वा च भावरूपता प्रतिपद्यन्ते, आविर्भावतिरोभावमात्रत्वादुत्पतिविनाशयोरिति, तथा 8 |चाभिहितम् -"नासतो जायते भावो, नाभावो जायते सतः" इत्यादि, अस्योत्तरं नियुक्तिकृदाह-'को वेएईत्यादिप्राक्तन्येव | गाथा, सर्वेपदार्थनित्यत्वाभ्युपगमे कर्तृत्वपरिणामो न स्यात् , ततश्चात्मनोऽकर्तृत्वे कर्मबन्धाभावस्तदभावाच्च को वेदयति, न कश्चित्सुखदुःखादिकमनुभवतीत्यर्थः, एवं च सति कृतनाशः स्यात् , तथा असतलोत्पादाभावे येयमात्मनः पूर्वभवपरित्यागेनाप-1॥ रभवोत्पत्तिलक्षणा पश्चधा गतिरुच्यते सा न स्यात् , ततश्च मोक्षगतेरभावाद्दीक्षादिक्रियाऽनुष्ठानमनथेकमापयेत, तथाअच्युतानु-13 १. मदायोऽय०प्र० । २ सर्वगतः प्रा।
दीप अनुक्रम
Poeserveseserseaseserest
[१६]
SAREauratoninternational
~59~