SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१४], नियुक्ति: [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक सूत्रकृताङ्गं शीलाकाचा-यत्तियुत ॥२२॥ ||१४|| दीप अनुक्रम [१४] विनश्यापरपर्यायान्तरेणोत्पद्यते, न पुनस्तरेव सह विनश्यतीति । तथा यदुक्तं-धर्मिणोऽभावात्तद्धर्मयोः पुण्यपापयोरभाव इति, 18|१समयातदप्यसमीचीनं, यतो धर्मी तावदनन्तरोक्तिकदम्बकेन साधितः, तत्सिद्धौ च तद्धर्मयोः पुण्यपापयोरपि सिद्धिवसेया जगद्वैचित्र्य- ध्ययने तदर्शनाच्च । यत्तु खभावमाश्रित्योपलशकलं दृष्टान्तलेनोपन्यस्तं तदपि तद्भोक्तुकर्मवशादेव तथा तथा संवृत्तमिति दुर्निवारः पुण्या-1 जीवत च्छरीर० पुण्यसद्भाव इति । येऽपि वहवः कदलीस्तम्भादयो दृष्टान्ता आत्मनोभावसाधनायोपन्यस्ताः तेऽप्यभिहितनीत्याऽऽत्मनो भूतन्यतिरिक्तस्य परलोकयायिनः सारभूतस्य साधितखात्केवलं भवतो चाचालतांप्रख्यापयन्ति इत्यलमतिप्रसङ्गेन । शेष सूत्रं वित्रियतेऽधुनेति । तदेवं 'तेषां भूतव्यतिरिक्तात्मनिहववादिनां योऽयं 'लोक' चतुर्गतिकसंसारो भवाद्भवान्तरगतिलक्षणः प्राक् प्रसाधितः सुभग| दुभंगमुरूपमन्दरूपेश्वरदारियादिगत्या जगढचित्र्यलक्षणश्च स एवंभूतो लोकस्तेषां 'कुतो भवेत् । कयोपपल्या घटेत । आत्मनी-1 जनभ्युपगमात्, न कथञ्चिदित्यर्थः, 'ते च नास्तिकाः परलोकयायिजीवाऽनभ्युपगमेन पुण्यपापयोश्वाभावमाश्रित्य यत्किञ्चनका-16 रिणोऽज्ञानरूपाचमसः सकाशादन्यत्तमो यान्ति, भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः संचिन्वन्तीत्युक्तं भवति, यदिवा-तम 81 इव तमो- दुःखसमुद्घातेन सदसद्विवेकप्रध्वंसिखाद्यातनास्थानं तस्माद् एवंभूतात्तमसः परतरं तमो यान्ति, सप्तमनरकपृथिव्यां | रौरवमहारौरवकालमहाकालाप्रतिष्ठानाख्यं नरकाबास यान्तीत्यर्थः किमिति ?, यतस्ते 'मन्दा' जडा मूखोंः, सत्यपि युक्त्युपपने ॥२२॥ आत्मन्यसदभिनिवेशाचदभावमाश्रित्य प्राण्युपमर्दकारिणि विवेकिजननिन्दिते आरम्भे-व्यापारे निश्चयेन नितरां वा श्रिताःसंबद्धाः, पुण्यपापयोरभाव इत्याश्रित्य परलोकनिरपेक्षतयाऽऽरम्भनिश्रिता इति । तथा तजीवतच्छरीरबादिमतं नियुक्तिकारोपि| | निराचिकीर्षुराह--'पंचण्ह'मित्यादिगाथा प्राग्वदत्रापि ३३ ॥ साम्प्रतमकारकवादिमतमाश्रित्यायमनन्तर(रोक्त)श्लोको भूयोऽपि ~55~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy