________________
आगम
(०२)
प्रत
सूत्रांक
||१४||
दीप
अनुक्रम [१४]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१४], निर्युक्तिः [३४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
Eucation
व्याख्यायते—ये एते अकारकवादिन आत्मनोऽमूर्तखनित्यत्वसर्वव्यापित्वेभ्यो हेतुभ्यो निष्क्रियत्वमेवाभ्युपपन्नाः तेषां य एष 'लोको' जरामरणशोकाक्रन्दनहर्षादिलक्षणो नरकतिर्यमनुध्यामरगतिरूपः सोऽयमेवंभूतो निष्क्रिये सत्यात्मन्यप्रच्युतानुत्पन्नस्थिरैकस्वभावे 'कुतः' कसाद्धेतोः स्यात् ?, न कथञ्चित्कुतश्चित्स्यादित्यर्थः, ततश्च दृष्टेष्टवाधारूपात्तमसोऽज्ञानरूपात्ते तमोऽन्तरं - निकृष्टं यातनास्थानं यान्ति, किमिति १, यतो 'मन्दा' जडाः प्राण्यपकारकाऽऽरम्भनिथितार्थ ते इति । अधुना निर्युक्तिकारोऽकारकवादिमतनिराकरणार्थमाह
को वेई अकर्ष ? कयनासो पंचहा गई नस्थि । देवमनुस्सगयागड़ जाईसरणाश्याणं च ॥ ३४ ॥ आत्मनोऽकर्तृत्खात्कृतं नास्ति, ततश्राकृतं को वेदयते ?, तथा निष्क्रियले वेदनक्रियाऽपि न घटां प्राञ्चति, अथाकृतमप्यनुभूयेत तथा सत्यकृतागमकृतनाशापत्तिः स्यात् ततश्च एककृतपातकेन सर्वः प्राणिगणो दुःखितः स्यात् पुण्येन च सुखी स्यादिति, न चैतद् दृष्टमिष्टं वा, तथा व्यापितानित्यत्वाच्चात्मनः 'पञ्चधा' पञ्चप्रकारा नारकतिर्यअनुष्यामरमोक्षलक्षणा गतिर्न भवेत्, ततश्च भवतां सांख्यानां काषायचीवरधारणशिरस्तुण्डमुण्डनदण्डधारणभिक्षाभोजित्वपञ्चरात्रोपदेशानुसारयमनियमाद्यनुष्ठानं, तथा “पञ्चविंशतितत्त्वज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥१॥" इत्यादि सर्वमपार्थकमाशोति तथा देवमनुष्यादिषु गत्यागती न स्यातां, सर्वव्यापित्वादात्मनः, तथा नित्यखाच विसरणाभावा जातिसरणादिका च क्रिया नोपपद्यते, तथा आदिग्रहणात् 'प्रकृतिः करोति पुरुष उपभुङ्गे' इति वजिक्रिया या समाश्रिता साऽपि न प्राप्तोति, तस्या अपि क्रिया| खादिति, अथ 'मुद्राप्रतिविम्वोदयन्यायेन भोगइति चेद्, एतत्तु निरन्तराः सुहृदः प्रत्येष्यन्ति, वाच्यत्रत्वात्, प्रतिबिम्बोदयस्या
For Parts Only
~56~
anerary.org