________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२३], नियुक्ति: [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२३||
दीप अनुक्रम [५७९]
'धीरः' अक्षोभ्यः सदुयलङ्कतो वा देशनावसरे धर्मकथाश्रोतुः 'कर्म' अनुष्ठानं गुरुलघुकर्मभाव वा तथा 'छन्दम्' अभिप्रायं सम्यक विवेचयेत्' जानीयात् , शाखा च पर्षदनुरूपामेव धर्मकथिको धर्मदेशनां कुर्यात् सर्वथा यथा तस्य श्रोतुर्जीवादि| पदार्थावगमो भवति यथा च मनो न दूष्यते, अपि तु प्रसन्नता व्रजति, एतदभिसंधिमानाह-विशेषेण नयेद्-अपनयेत् पर्षदः 'पापभावम्' अशुद्धमन्तःकरणं, तुशब्दाद्विशिष्टगुणारोपणं च कुर्यात् , 'आयभावं' ति कचित्पाठः, तस्यायमर्थः-'आत्मभावः' अनादिभवाभ्यस्तो मिथ्याखादिकस्तमपनयेत् , यदिवाऽत्मभावो-विषयगृध्नुताऽतस्तमपनयेदिति । एतदर्शयति-'रूपैः नयनमनोहारिभिः खीणामङ्गप्रत्यङ्गाईकटाक्षनिरीक्षणादिभिरल्पसत्त्वा 'विलुप्यन्ते' सद्धर्माद्वाध्यन्ते, किंभूतै रूपैः ?-'भयावहै:18 भयमावहन्ति भयावहानि, इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगुप्सा नानाविधाश्च कर्णनासिकाविकर्तनादिका विडम्बनाः । प्रादुर्भवन्ति जन्मान्तरे च तिर्यङ्नरकांदिके यातनास्थाने प्राणिनो विषयासक्ता वेदनामनुभवन्तीत्येवं विद्वान्' पण्डितो धर्मदेश-18 नाभिज्ञो गृहीला पराभिप्रायं-सम्यगवगम्य पर्षदं त्रसस्थावरेभ्यो हितं धर्ममाविर्भावयेत् ॥ २१ ॥ पूजासत्कारादिनिरपेक्षेण च
सर्वमेव तपधरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह-साधुर्देशनां विदधानो न पूजनं-वखपात्रादिलाभरूपमI भिकाहेनापि श्लोक-लापां कीर्तिम् आत्मप्रशंसां 'कामयेद अभिलपेत् , तथा श्रोतुर्यत्प्रियं राजकथाविकथादिकं छलितकथा-1|| 1| दिकं च तथाऽप्रियं च तत्समाश्रितदेवताविशेषनिन्दादिकं न कथयेद्, अरक्तद्विष्टतया श्रोतुरभिप्रायमभिसमीक्ष्य यथावस्थितं |
धर्म सम्यग्दर्शनादिक कथयेत, उपसंहारमाह-'सर्वाननर्थान्' पूजासत्कारलाभाभिप्रायेण स्वकृतान् परदूषणतया च परकृतान् , 'वर्जयन्' परिहरन् कथयेद् 'अनाकुला' सूत्रार्थादनुत्तरन् अकषायी भिक्षुर्भवेदिति ॥ २२ ॥ सर्वाध्ययनोपसंहारार्थमाह
32002020392990saSa030OS
Sorea
~490~