SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२०|| दीप अनुक्रम [५७६] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२०], निर्युक्तिः [१२६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित......आगमसूत्र -[ ०२], अंग सूत्र- [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृताङ्ग शीलाङ्काचार्यय नियुतं ।।२३९ ।। स्वधर्मस्थापनेच्छया तीर्थिकतिरस्कारप्रायं वचो ब्रूयात् स च तीर्थिकस्तद्वचः 'अश्रद्दधानः' अरोचयन्नप्रतिपद्यमानोऽतिकटुकं भावयन् 'क्षुद्रत्वमपि गच्छेद् तद्विरूपमपि कुर्यात्, पालक पुरोहितवत् स्कन्दकाचार्यस्येति । क्षुद्रलगमनमेव दर्शयति-स निन्दावचनकुपितो वक्तुर्यदायुस्तस्यायुषो 'व्याघातरूपं' परिक्षेपस्वभावं कालातिचारं दीर्घस्थितिकमप्यायुः संवर्तयेत् एतदुक्तं भवति — धर्मदेशना हि पुरुषविशेषं ज्ञात्रा विधेया, तद्यथा - कोऽयं पुरुषों राजादिः १ कं च देवताविशेषं नतः ? कतरद्वा | दर्शनमाश्रितोऽभिगृहीतोऽनभिगृहीतो वाऽयुमित्येवं सम्यक् परिज्ञाय यथाई धर्मदेशना विधेया, यत्रैतदबुद्धा किञ्चिद्धर्मदेशनाद्वारेण परविरोधकृद्वचो ब्रूयात् स परस्मादैहिकामुष्मिकयोर्मरणादिकमपकारं प्राप्नुयादिति यत एवं ततो लब्धमनुमानं येन | पराभिप्राय परिज्ञाने स लब्धानुमान: 'परेषु' प्रतिपाद्येषु यथायोगं यथाई प्रतिपच्या 'अर्थान्' सदर्भप्ररूपणादिकान् जीवादीन् वा | स्वपरोपकाराय ब्रूयादिति ॥ २० ॥ अपि च कम्मं च छंदं च विगिंच धीरे, विणइज उ सबओ (हा) आयभावं । रुवेहिं लुप्पति भयावहेहिं, विज्जं गहाया तसथावरेहिं ॥ २१ ॥ न प्रयणं चैव सिलोयकामी, पियमप्पियं कस्सइ णो करेजा । सबै अणट्टे परिवज्जयंते, अणाउले या अकसाइ भिक्खू ॥ २२ ॥ आहत्तहीयं समुपेहमाणेसवेहिं पाणेहिं निहाय दंडं । णो जीवियं णो मरणाहिकंखी, परिवएजा वलयाविमुक्के [ मेहावी वलयविप्पमु] ॥२३॥ तिबेमि ॥ इति श्रीआहत्तहियंनाम त्रयोदशमध्ययनं समत्तं ॥ ( गाथा० ५९१) Education Internation For Park Lise Only ~489~ १३ याथा तथ्याध्य० ॥२३९॥ waryra
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy