________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [१६], नियुक्ति: [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||१६||
दीप अनुक्रम [१७२]
महर्षयस्तपोविशेषशोषितकल्मपाः सर्वसादुश्चर्गोत्रादेरपगता गोत्राफ्गताः सन्त उच्चा-मोक्षायां सर्वोत्तमा वा गतिं ब्रजन्तिगच्छन्ति, चशब्दात्पश्चमहाविमानेषु कल्पातीतेषु वा ब्रजन्ति, अगोत्रोपलक्षणाच्चान्यदपि नामकर्मायुष्कादिकं तत्र न विद्यत इति द्रष्टव्यम् ॥ १६ ॥ किश्चभिक्खू मुयच्चे तह दिटुधम्मे, गामं च णगरं च अणुप्पविस्सा । से एसणं जाणमणेसणं च, अन्नस्स पाणस्स अणाणुगिद्धे ॥ १७॥ अरति रति च अभिभूय भिक्खू , बहुजणे वा तह एगचारी। एगंतमोणेण वियागरेज्जा, एगस्स जंतो गतिरागती य॥१८॥ सयं समेचा अदुवाऽवि सोच्चा, भासेज धम्म यियं पयाणं । जे गरहिया सणियाणप्पओगा, ण ताणि सेवंति सुधीरधम्मा ॥१९॥ केसिंचि तक्काइ अबुज्झ भावं, खुद्दपि गच्छेज असदहाणे । आउस्स कालाइयारं वघाए, लद्धाणुमाणे य परेसु अट्टे ॥ २०॥ स एवं मदस्थानरहितो भिक्षणशीलो भिक्षुः, तं विशिनष्टि-मृतेव स्नानविलेपनादिसंस्कारामावादा-तनुः शरीरं यस्य स मृतार्चः यदिवा मोदनं मुत् तद्भूता शोभनार्चा--पद्मादिका लेश्या यस्य स भवति मुदर्ची-प्रशस्तलेश्या, तथा दृष्टः-अवगतो
oeseseseseaestseenewesercence
~486