SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [१६], नियुक्ति: [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१६|| दीप अनुक्रम [१७२] कता प्राप्तो भवतीति प्राक्तनेन संबन्धः, अन्यदपि मदस्थानमुद्दट्टयति-'अथवेति पक्षान्तरे, यो बल्पान्तरायो लब्धिमानात्मकते 8 १३ याथा शीलाका-18 परस्मै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति, तदवलिप्तश्च समाधिमप्राप्तो भवति, स चैर्वभूतोऽ-18 तथ्याध्य चार्षीयवृ- न्यं जनं कर्मोदयादलब्धिमन्तं 'खिंसइ'चि निन्दति परिभवति, वक्ति च-न मत्तुल्यः सर्वसाधारणशय्यासंस्तारकाधुपकरणोत्तियुत त्पादको विद्यते, किमन्यैः स्वोदरभरणव्यग्रतया काकायैः कृत्यमस्तीत्येवं 'बालमज्ञो' मूर्खप्रायोऽपरजनापवादं विदध्यादिति, ॥२३७|| ॥१४॥ तदेवं प्रज्ञामदावलेपादन्यस्मिन् जने निन्धमाने बालसदशैभूयते यतोऽतः प्रज्ञामदोन विधेयो, न केवलमयमेव न विधेयः | अन्यदपि मदखानं संसारजिहीर्पणा न विधेयमिति तद्दर्शयितुमाह-प्रज्ञया-तीक्ष्णपुळ्या मदः प्रज्ञामदतं च, तपोमदं च निश्चयेन | नामयेन्नि मयेदू-अपनये, अहमेव यथाविधशास्त्रार्थस्य वेत्ता तथाऽहमेव विकृष्टतपोषिधायी नापि च तपसो ग्लानिमुपगच्छामीत्येवंरूपं मदं न कुर्यात, तथा उच्चैर्गोत्रे इक्ष्वाकुवंशहरिवंशादिके संभूतोऽहमित्येवमात्मक गोत्रमदं च नामयेदिति । आ-समन्ताज्जीवन्त्यनेनेत्याजीव:-अर्थनिचयस्तं गच्छति-आश्रयत्यसावाजीवगः-अर्थमदतं च चतुर्थ नामयेत्, चशब्दाच्छेपानपि मदानामयेत्, तनामनाचासौ 'पण्डितः' तत्त्ववेत्ता भवति, तथाऽसावेच समस्तमदापनोदक उत्तमः पुद्गल-आत्मा भवति, प्रधानवाची चा पुद्गलशब्दः, ततश्रायमर्थ:-उत्तमोत्तमो-महतोऽपि महीयान् भवतीत्यर्थः । १५ ।। साम्प्रतं मदस्थाना-18 नामकरणीयसमुपदश्योपसंजिहीर्घराह-'एतानि' प्रज्ञादीनि मदस्थानानि संसारकारणलेन सम्यक परिज्ञाय 'विगिच'त्ति पृथ-12॥२३७॥ कुर्यादात्मनोऽपनयेदितियावत् , धी:-बुद्धिस्तया राजन्त इति धीरा-विदितवेद्या नैतानि जात्यादीनि मदखानानि सेवन्ति-अनु| तिष्ठन्ति, के एते १-ये सुधीरः-सुप्रतिष्ठितो धर्मः-श्रुतचारित्राख्यो येषां ते सुधीरधर्माणः, ते चैवंभूताः परित्यक्तसर्वमदखाना ~485~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy