SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [१६], नियुक्ति: [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१६|| दीप अनुक्रम [१७२] भाषागुणदोषज्ञतया शोभनभाषायुक्तो भाषावान् 'भिक्षुः साधुः, तथा सुष्ठु साधु-शोभनं हितं मितं प्रियं वदितुं शीलमस्येत्य- | | सौ सुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः तथा प्रतिभा प्रतिभानम् औत्पत्तिक्यादिबुद्धिगुणसमन्वितखेनोत्पन्नप्रतिभसं तत्प्रतिमानं | | विद्यते यस्सासौ प्रतिभानवान्-अपरेणाक्षिप्तस्तदनन्तरमेवोत्तरदानसमर्थः यदिवा धर्मकथावसरे कोऽयं पुरुषः कं च देवताविशेष प्रणतः कतरद्वा दर्शनमाश्रित इत्येवमासनप्रतिभतया (बेत्य) यथायोगमाचष्टे, तथा 'विशारदः' अर्थग्रहणसमर्थों बहुप्रका|राथैकथनसमर्थो वा, चशब्दाच्च श्रोत्रभिप्रायजः, तथा आगाढा--अवगाढा परमार्थपर्यवसिता तत्वनिष्ठा प्रज्ञा-बुद्धियस्थासावागाढप्रज्ञा, तथा सुष्टु विविध भावितो-धर्मवासनया वासित आत्मा यस्थासौ सुविभावितात्मा, तदेवमेभिः सत्यभाषादिभिगुणः शोभनः साधुर्भवति, यवेभिरेव निर्जराहेतुभूतैरपि मदं कुर्यात् , तद्यथा-अहमेव भाषाविधिजस्तथा साधुवायहमेव च न मत्तुल्यः प्रतिभानवानस्ति नापि च मत्समानोऽलौकिक: लोकोत्तरशास्त्रार्थविशारदोजगाढप्रज्ञः सुभावितात्मेति च, एवमात्मोस्कर्षवानन्यं जन स्वकीयया प्रज्ञया 'परिभवेत्' अवमन्येत, तथाहि-किमनेन वाकुण्ठेन दुर्दुरूढेन कुण्डिकाका सकल्पेन खसूचिना कार्यमस्ति ? कचित्सभायां धर्मकथावसरे वेति, एवमात्मोत्कर्षवान् भवति, तथा चोक्तम्- "अन्यैः खेच्छारचितानर्थविशेपान् श्रमेण विज्ञाय | कृत्स्ने बानयमित इति खादत्यङ्गानि दर्पण ॥ १॥" इत्यादि ॥१३ ।। साम्प्रतमेतद्दोपाभिधित्सयाऽऽह-15 'एवम् अनन्तरोक्तया प्रक्रियया परपरिभवपुरःसरमात्मोत्कर्ष कुर्वन्नशेषशास्त्रार्थविशारदोऽपि तत्वार्थावगाढप्रशोऽप्यसौ 'समा-18 ISIचिंमोक्षमार्ग ज्ञानदर्शनचारित्ररूपं धर्मध्यानाख्यं वा न प्राप्तो भवति, उपर्येवासी परमार्थोदन्वतः प्लयते, क एवंभूतो भवतीति || दर्शयति-यो ह्यविदितपरमार्थतयाऽऽत्मानं सच्छेमुषीकं मन्यमानः खप्रज्ञया भिक्षुः 'उत्कर्षेद' गर्व कुर्यात् , नासी समाधि ececeaececeaesea Recenese SAREauratonintamarnama ~4844
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy