________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२२...], नियुक्ति: [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२२||
सूत्रकृतानं शीलाङ्काचार्षीयत्तियुतं
॥२३॥
Cassesteresteepeace
दीप
तिकृया 'कोपयति' दूषयति-अन्यथा तमर्थ सर्वज्ञप्रणीतमपि च्याचष्टे-कृतं कतमित्येवं भूयात् , वक्ति च-न हि मृत्पिण्डक्रियाका-18 १३ याथा |ल एवं घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं 'छेकवादी' निपुणोऽहमित्येवादी पण्डिताभिमानी 'जमालि-18| तथ्याध्य
नाशं' जमालिनिवववत् सर्वज्ञमतविकोपको 'विनचति' अरहट्टघटीयन्त्रन्यायन संसारचक्रवाले श्रमिष्यतीति, न पासी जानाति |वराको यथा अयं लोको घटार्थाः क्रिया मृत्खननाचा घट एवोपचरति, (तत्वतः) तासां च क्रियाणां क्रियाकालनिष्ठाकालयोरेक
कालखात् क्रियमाणमेव कृतं भवति, दृश्यते चायं व्यवहारो लोके, तद्यथा-अद्यैव देवदत्ते निर्गते कान्यकुब्जं देवदत्तो गत इति | व्यपदेशः, (लोकोक्त्या) तथा दारुणि छिद्यमाने प्रस्थकोऽयं (इति) व्यपदेश इत्यादि । साम्प्रतमन्यथावादिनोऽपायदर्शनद्वारेणोपदेशं दातुकाम आह-यो हि दुर्गृहीतविद्यालवदध्मातः सर्वज्ञवचनैकदेशमध्यन्यथा व्याचष्टे स एवंभूतः सन् संयमतपस्सयमं कुर्वाणोऽपि शारीरमानसानां दुःखानामसातोदयजनितानां मोक्षं विनाशं न करोति आत्मगर्वाध्मातमानसो, यत एवं तसादात्मोत्कष:॥ अहमेव सिद्धान्तार्थवेदी नापरः कश्चित् मत्तुल्योऽस्तीत्येवरूपोऽभिमानो वर्जनीयः- त्याज्यो 'यतिजनेन' साधुलोकेन, अपरोपि शानिना जात्यादिको मदो न विधेयः किं पुनर्ज्ञानमदः, तथा चोक्तम्-"ज्ञानं मददर्पहरं माद्यति यस्तेन तस्स को वैद्यः । अगदो यस्य विपायति तख चिकित्सा कथं क्रियते ॥१॥" गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पत्रस्य S ॥२३॥ निक्षेपथावसरः, स च मूत्र सति भवति, सूत्रं च मूत्रानुगमे, स पावसरप्राप्तः अतः सूत्रानुगमेऽस्खलितादिगुणोपेतं । सूत्रमुच्चारणीयं, तच्चेदम्
अनुक्रम [५५६]
ceae cata
cek
याथातथ्य शब्दस्य निक्षेपा:,
~473~