________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२२...], नियुक्ति: [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२२||
दीप अनुक्रम [५५६]
दितत्त्वश्रद्धानं चारित्रवध्यं तु तपसि द्वादशविधे संयमे सप्तदश विधे सम्पगनुष्ठानं, विनयतथ्यं द्विचतारिंशदभिषे विनये 18 ज्ञानदर्शनचारित्रतपऔपचारिकरूपे यथायोगमनुष्ठान, ज्ञानादीनां तु वितथाऽऽसेवनेनातथ्यमिति । अत्र च भावतथ्पेनाधिकारः, यदिवा भावतथ्यं प्रशस्ताप्रशस्तभेदाद्विधा, तदिह प्रशस्तेनाधिकारं दर्शयितुमाह-'यथा' येन प्रकारेण यथा पद्धच्या सूत्र व्यवस्थितं 'तथा' तेनैव प्रकारेण 'अर्थो व्याख्येयोऽनुष्ठेयश्च, एतदर्शयति-'चरणम्' आचरणमनुष्ठातव्यं, यदिवा सिद्धान्तसूत्रस्थ
चारित्रमेवाचरणम् अतो यथा मूत्र तथा चारित्रमेतदेव चानुष्ठेयमेतच याथातथ्यमिति ज्ञातव्यं । पूर्वाधसैव भावार्थ माथापचा-18 कान दर्शयितुमाह-यवस्तुजातं 'प्रकृतं' प्रस्तुतं यमर्थमधिकृत्य सूत्रमकारि तसिनर्थे 'सति' विद्यमाने यथावव्याख्यायमाने||
संसारोत्तारणकारणखेन प्रशस्खमाने वा याथातथ्यमिति भवति, विवक्षिते खर्थे 'असति' अविद्यमाने संसारकारणसेन वा जुगुप्सायां | S| सत्यां सम्यगननुष्ठीयमाने वा याथातथ्यं न भवति, इदमुक्तं भवति-यदि [यथा] सूत्रं येन प्रकारेण व्यवस्थितं तथैवार्थों यदि
भवति व्याख्यायतेऽनुष्ठीयते च संसारनिस्तरणसमर्थव भवति ततो याथातथ्यमिति भवति, असति खर्थेऽक्रियमाणे च संसारका-18 रणखेन जुगुप्सिते वा न भवति याथातथ्यमिति गाथातात्पर्यार्थः ।। एतदेव दृष्टान्तगर्भ दर्शयितुमाह-आचार्याः-सुधर्मखामिजम्बूनामप्रभवार्यरक्षितावास्तेषां प्रणालिका पारम्पर्य तेनागतं ययाख्यान-सूत्राभिप्रायः, तद्यथा-व्यवहारनयाभिप्रायेण क्रिय|माणमपि कृतं भवति, यस्तु कुतर्कदध्मातमानसो मिथ्यालोपहतष्टितया 'छेकबुद्ध्या' निपुणबुझ्या कुशाग्रीयोमुपीकोऽहमि
१ शानेशी दर्शने चारित्रे च तपशि विनयस्य विधेयलादेकादश औपचारिके सप्तभेदरूपे बढ़ा कमेण पौकसप्तवशवादश सप्तमेदरूपे ।
Stoerseskistseeeeeeees
याथातथ्य शब्दस्य निक्षेपा:,
~472~