SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक -1, मूलं [२२...], नियुक्ति: [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| सूत्रकृता शीलाका- चायित्- चियुत ॥२३ ॥ दीप अनुक्रम [५५६] eroesekeeseseses अस्थाध्ययनस्य याथातथ्यमिति नाम, तच यथातथाशब्दस्य भावप्रत्ययान्तस्य भवति, तत्र यथाशब्दोल्लानेन तथाशब्दस्य १३ याथा निक्षेपं कर्तुनियुक्तिकारस्थायमभिप्रायः-इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा-यथैवेदं व्यव तथ्याध्य स्थितं तथैवेदं भवता विधेयमिति, अनुवादविधेययोश्च विधेयांश एवं प्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति तथ्य-| | मतस्तदेव निरूप्यत इति । तत्र तथाभावस्तध्यं यथावस्थितवस्तुता, तनामादि चतुर्धा, तत्र नामस्थापने सुगमे, द्रव्यतथ्यं । गाथापश्चार्धेन प्रतिपादयति, तत्र द्रव्यतथ्यं पुनर्यो 'यस्य सचित्तादेः स्वभावो द्रव्यमाधान्यायद्यस्य स्वरूपं, तद्यथा-उपयोगलक्षणो जीवः कठिनलक्षणा पृथिवी द्रवलक्षणा आप इत्यादि, मनुष्यादेर्वा यो यस्य मार्दवादिः खभावोऽचित्तद्रव्याणां च गोशीर्षचन्दनकम्बलरलादीनां द्रव्याणां खभावः, तद्यथा-उण्हे करेइ सीयं सीए उपहत्तणं पुण करेइ । कंबलरयणादीणं एस सहा-| | वो मुणेयचो ॥ १॥ भावतथ्यमधिकृत्याह-भावतथ्यं पुनः 'नियमतः' अवश्यंभावतया पहिधे औदयिकादिके भावे ज्ञातव्यं, तत्र कर्मणामुदयेन निवृत्त औदयिकः--कर्मोदयापादितो गत्यायनुभावलक्षणा, तथा कर्मोपशमेन निवृत्त औपशमिका-कर्मा-N नुदयलक्षण इत्यर्थः, तथा क्षयाज्जातः क्षायिक:--अप्रतिपातिज्ञानदर्शनचारित्रलक्षणः, तथा क्षयादुपशमाच जातः क्षायोपशमिको-देशोदयोपशमलक्षणः, परिणामेन निवृत्तः पारिणामिको-जीवाजीवभव्यखादिलक्षणः, पश्चानामपि भावानां द्विकादिसंयोगानिष्पना सान्निपातिक इति । यदिवा-'अध्यात्मनि' आन्तरं चतुर्धा भावतध्यं द्रष्टव्यं, तद्यथा-ज्ञानदर्शनचारित्रविन- ॥२३॥ यतध्यमिति, तत्र शानतथ्य मत्यादिकेन ज्ञानपञ्चकेन यथाखमवितथो विषयोपलम्भः दर्शनतथ्यं शङ्कायतिचाररहितं जीवा उरुणे कुर्वन्ति शीतं शीते उष्णत्वं पुनः कुर्वन्ति । कम्बलरनादीना एष खभावो ज्ञातव्यः ॥ २ शानाद्यनुगतलान बीयादेः पृथमुपादान । याथातथ्य शब्दस्य निक्षेपा:, ~4714
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy