SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१], अध्ययन [१३], उद्देशक -1, मूलं [२२...], नियुक्ति: [१२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अथ त्रयोदशं श्रीयाथातथ्याध्ययनं प्रारभ्यते ॥ प्रत सूत्रांक ||२२|| दीप अनुक्रम [५५६] समा समवसरणाख्यं द्वादशमध्ययन, तदनन्तरं त्रयोदशमारभ्यते, अख चायमभिसंबन्धः-हहानन्तराध्ययने परखादिमतानि || निरूपितानि तनिराकरणं चाकारि, तच याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन संबन्धेनायातस्यास्वाध्ययनस्य चखाय-नई नुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-शिष्यगुणदीपना, अन्यच्च-अनन्तरांध्ययनेषु धर्म-18| समाधिमार्गसमवसरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपि लेशतोत्र प्रतिपादयिष्यत इति । नामनिष्पन्ने तु निक्षेपे याथातथ्यमिति नाम, तदधिकत्य नियुक्तिकदाह-- ISणामतहं ठवणतहं दव्वतहं चेव होइ भावतहं । दब्बतहं पुण जो जस्स सभावो होति दब्बस्स ॥ १२२॥ | भावतह पुण नियमा णायव्वं छविहंमि भावंमि । अहवाऽवि नाणदंसणचरित्तविणएण अजनप्पे ॥ १२३ ॥ जह सुत्तं तह अत्थो चरणं चारो तहत्ति णायच्वं । संतमि [य] पसंसाए असती पगयं दुगुंछाए ॥ १२४ ॥ आयरियपरंपरएण आगयं जो उ छेयबुद्धीए । कोवेह छेयवाई जमालिनासं स णासिहिति ॥ १२५॥ ण करति दुक्खमोक्खं उज्जममाणोऽवि संजमतवेसुं। तम्हा अत्तुपारिसो वजेअव्वो जतिजणेणं ॥ १२६ ॥ 9202003030swwapasa अत्र त्रयोदशं अध्ययनं “याथातथ्य" आरब्धं, पूर्व-अध्ययनेन सह अस्य अभिसंबंध:, याथातथ्य शब्दस्य निक्षेपा: ~470~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy