SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२२|| दीप अनुक्रम [५५६] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], निर्युक्तिः [१२१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित......आगमसूत्र -[ ०२], अंग सूत्र- [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सरणाध्य ० द्वादशायतनपरिच्छेद के प्रत्यक्षानुमाने द्वे एव प्रमाणे, तत्र चक्षुरादी (दिद्रव्ये) न्द्रियाण्यजीवग्रहणेनैवोपात्तानि, भावेन्द्रियाणि तु ६ १२ समयजीवग्रहणेनेति, रूपादयश्च विषया अजीवोपादानेनोपात्ता न पृथगुपादातव्याः, शब्दायतनं तु पौगलिकलाच्छब्दस्याजीवग्रहणेन गृहीवं, न च प्रतिव्यक्ति पृथकपदार्थता युक्तिसंगतेति, धर्मात्मकं सुखं दुःखं च यद्यसा (तासा) तोदयरूपं ततो जीवगुणबाजीवेऽन्तर्भावः, अथ तत्कारणं कर्म ततः पौगलिकलादजीव इति । प्रत्यक्षं च तेर्निर्विकल्पकमिष्यते, तथानिश्रयात्मकतया प्रवृत्तिनिवृत्त्योरनङ्गमित्यप्रमाणमेव, तदप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति, शेषस्त्वाक्षेप परिहारोऽन्यत्र सुविचारित इति नेह प्रतन्यत इत्यनया ॥२२९॥ ४ दिशा मीमांसकलोकायतमताभिहितत्तत्त्वनिराकरणं स्वबुद्ध्या विधेयं, तयोरत्यन्तलोकविरुद्धपदार्थानां श्रयणान्न साक्षादुपन्यासः कृत इति । तस्मात्पारिशेष्यसिद्धा अर्हदुक्ता नव सप्त वा पदार्थाः सत्याः तत्परिज्ञानं क्रियावादे हेतुः नापरपदार्थपरिज्ञानमिति ॥ २१ ॥ साम्प्रतमध्ययनार्थमुपसंजिहीर्षुः सम्यम्वादपरिज्ञानफलमा दर्शयन्नाह 'शब्देषु' वेणुवीणादिषु श्रुतिसुखदे पेषु च' नयनानन्दकारिषु 'आसङ्गमकुर्वन' गार्घ्यमकुर्वाणः, अनेन रागो गृहीतः, तथा 'गन्धेषु' कुथितकलेवरादिषु रसेषु च' अन्तप्रान्ताशनादिषु अदृष्यमाणोऽमनोज्ञेषु द्वेषमकुर्वन, इदमुक्तं भवति-शब्दादिष्विन्द्रियविषयेषु मनोज्ञेतरेषु रागद्वेषाभ्यामनपदिश्यमानो 'जीवितम्' असंयमजीवितं नाभिकाच, नापि परीषहोपसर्गैरभिद्रुतो मरणमभिकाङ्गेत् यदिवा जीवितमर|णयोरनभिलाषी संयममनुपालयेदिति । तथा मोक्षार्थिनाऽऽदीयते गृहात इत्यादानं संयमस्तेन तस्मिन्वा सति गुप्तो, यदिवा| मिध्यात्वादिनाऽऽदीयते इत्यादानम् - अष्टप्रकारं कर्म तस्मिन्नादातव्ये मनोवाक्कायैर्गुप्तः समितच, तथा भाववलयं माया तया | विमुक्तो मायामुक्तः । इति परिसमाप्यर्थे । त्रवीमीति पूर्ववत् । नयाः पूर्ववदेव ||२२|| समाप्तं समवसरणाख्यं द्वादशमध्ययनमिति ।। सूत्रकृताङ्ग शीलाङ्का चाय चियुतं अत्र द्वादशं अध्ययनं समाप्तं For Pasta Use Only ~469~ ॥२२९॥ war
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy