________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], नियुक्ति : [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२२||
दीप अनुक्रम [५५६]
कारे जन्ये प्रकृतिवैपम्योत्पादने कश्रिद्धेतुः, तव्यतिरिक्तवस्त्वन्तरानभ्युपगमाद्, आत्मनश्वाकर्तृपेनाकिश्चित्करखात् , स्वमाव-11 |वैषम्योभ्युपगमे तु निर्हेतुकलापनेनित्यं सचमसच वा स्यादिति, उक्तं च---"नित्यं सत्त्वमसचं पाहतोरन्यानपेक्षणात् । अपे
क्षातो हि भावानां, कादाचित्कखसंभवः ॥१॥" अपिच महदहकारी संवेदनादभित्रौ पश्यामः, तथाहि-बुद्धिरध्यवसा| योऽहकारवाई मुख्यहं दुःखीत्येवमात्मकः प्रत्ययः, तयोविद्रूपतयाऽऽत्मगुणवं, न जडरूपायाः प्रकृतेर्विकारावेताविति । अपिच
येयं तन्मात्रेभ्यो भूतोत्पतिरिष्यते, तयथा-गन्धतन्मात्रात्पृथिवी रसतन्मात्रादापः रूपतन्मात्राजः स्पर्शतन्मात्राद्वायु: शब्द| तन्मात्रादाकाशमिति, सापि न युक्तिक्षमा, यतो यदि बाह्यभूताश्रयेणेतदभिधीयते, तदयुक्तं, तेषां सर्वदा भावात्, न कदाचिदनीशं जगदितिकता, अथ प्रतिशरीराश्रयणादेतदुच्यते, तत्र किल खगस्थि कठिनलक्षणा पृथ्वी श्लेष्मासग द्रवलक्षणा आपः। पक्तिलक्षणं तेजः प्राणापानलक्षणो वायुः शुषिरलक्षणमाकाशमिति, तदपि न युज्यते, यतोवापि केपाश्चिच्छरीराणां शुक्रासनप्रभवोत्पत्तिः, न तत्र तन्मात्राणां गन्धोऽपि समुपलक्ष्यते, अदृष्टस्यापि कारणखकल्पनेऽतिप्रसङ्गः स्यात्, अण्डजोशिशाङ्कुरादीनामप्यन्यत एवोत्पत्तिर्भवन्ती समुपलक्ष्यते, तदेवं व्यवस्थिते प्रधानमहदहकारादिकोत्पत्तिर्या सांख्यैः स्वप्रक्रिययाऽऽभ्युपगम्यते | तनियुक्तिकमेव खदर्शनानुरागेणाभ्युपगम्यत इति । आत्मनश्चाकईखाभ्युपगमे कृतनाशोऽकृतागमश्च स्यात् बन्धमोक्षाभावध, 18॥ | निर्गुणखे च ज्ञानशून्यतापत्तिरित्यतो बालप्रलापमात्र, प्रकृतेश्वाचेतनाया आत्मार्थ प्रवृत्तियुक्ति विकलेति । अथ बौद्धमतं निरूप्यते-18 तत्र हि पदार्था द्वादशायतनानि, तद्यथा-चक्षुरादीनि पञ्च रूपादयश्च विषयाः पञ्च शब्दायतनं धर्मायतनं च, धमो-सुखादयो
वैधा . प्र० । २ गन्धः संबन्धलेयायो । ३ तन्मात्रापश्चकस्त्र । ४ मानसमिति शब्दान्तर, तस्य शब्दमयविचारात्मकत्वात ।
~468~