________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], नियुक्ति : [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रकृता
शीलाङ्का
प्रत सूत्रांक ||२२||
चार्याय
ति
॥२२८॥
दीप अनुक्रम [५५६]
कथश्चित्तदष्यतिरेकाद् द्रव्यग्रहणेनैव ग्रहणमिति । अथ विशेषाः, ते चात्यन्तव्यावृत्तिबुद्धिहेतुत्वेन परैराश्रीयन्ते, तत्रेदं चिन्त्यते- १२ समवया तेषु विशेषबुद्धिः सा नापरविशेषहेतकाऽऽश्रयितव्या, अनवस्थाभयात् , खतः समाश्रयणे च तद्वद् द्रव्यादिष्वपि विशेषबुद्धिः सरणाध्य. सारिक द्रन्यादिव्यतिरिक्तैर्विशेषैरिति ?, द्रव्याव्यतिरिक्तास्तु विशेषा असाभिरप्याश्रीयन्ते, सर्वस्य सामान्यविशेषात्मकत्वादिति । वैशेषिकतएतत्तु प्रक्रियामात्र, तद्यथा-नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, नित्यद्रव्याणि च चतुर्विधाः परमाणवो मुक्तात्मानो मुक्तमनांसि त्वनिरास: च, इति नियुक्तिकत्वादपकर्णयितव्यमिति । समवायस्तु-अयुतसिद्धानामाधाराधेयभूतानां य इह प्रत्ययहेतुः स समवाय इत्यु-१ |च्यते, असावपि नित्यश्चैकश्वाश्रीयते, तस्य च नित्यत्वात्समवायिनोऽपि नित्या आपधेरन् , तदनित्यत्वे च तस्याप्यनित्यत्वापत्तिः, | तदाधाररूपत्वात्तस्य, तदेकत्वाच सर्वेषां समवायिनामेकत्वापतिः, तस्य चानेकत्वमिति । किश्च-अयं समवायः संवन्धः, तस||| |च द्विष्ठत्वाद् गुंतसिद्धत्वमेव दण्डदण्डिनोरिव, वीरणानां च कटोत्पचौ तद्रूपतया विनाशः कटरूपतयोत्पचिरन्वयरूपतया व्यव-| | स्थानमिति दुग्धदमोरिवेत्येवं वैशेषिकमतेऽपि न सम्यक् पदार्थावस्थितिरिति । साम्प्रतं साक्ष्यदर्शने तत्वनिरूपणं प्रक्रम्यते तत्र | प्रकृत्यात्मसंयोगात्सष्टिरुपजायते, प्रकृतिथ सत्वरजस्तमसा साम्यावस्था ततो महान् महतोहङ्कारः अहकारादेकादशेन्द्रियाणि पञ्चतन्मात्राणि तन्मात्रेभ्यः पञ्च भूतानीति, चैतन्यं पुरुषस्य खरूप, स चाकर्ता निर्गुणो भोक्तेति । तत्र परस्परविरुद्धानां सत्त्वादीनां गुणानां प्रकृत्यात्मनां नियामक गुणिनमन्तरेणैकत्रावस्थानं न युज्यते, कृष्णसितादिगुणोनामिव, न च महदादिवि
॥२२८॥ १ वक्ष्यमाणं । २ एतनिरूपण । ३ बारविशेषभावयोदयात् । ४ युग्मयोमिनत्वेन । ५ पृथग्भूता वी प्रायाः, वर्णमयानि द्रव्याणि, तेषां गुगानां पा खयं वल्यान्तरेण यथा नावस्थान विरुद्धानां ।
98
~467