SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [१], नियुक्ति: [१२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१|| दीप अनुक्रम [५६०] आहत्तहीयं तु पवेयइस्सं, नाणप्पकारं पुरिसस्सं जातं।सओ अ धम्मं असओ असीलं, संति असंति करिस्सामि पाउं ॥१॥ अहो य राओ अ समुट्टिएहि, तहागएहिं पडिलब्भ धम्म । समाहिमाघातमजोसयंता, सत्थारमेवं फरुसं वयंति ॥२॥ विसोहियं ते अणुकाहयंते, जे आतभावेण वियागरेजा । अट्टाणिए होइ बहुगुणाणं, जे णाणसंकाइ मुसं वदेजा ॥३॥ जे यावि पुट्टा पलिउंचयंति, आयाणमटुं खलु वंचयित्ता (यन्ति) । असाहुणो ते इह साहुमाणी, मायणि एसंति अणंतघातं ॥४॥ अस्य चानन्तरसूत्रेण सहायं संबन्धः, तद्यथा-वलयाविमुक्तेत्यभिहितं, भाववलयं रागद्वेषी, ताभ्यां विनिर्मुक्तस्यैव या-1 थातथ्यं भवतीत्यनेन संवन्धेनायातस्यास्य सूत्रस व्याख्या प्रतन्यते-यथातथाभावो याथातथ्य-तत्वं परमार्थः, तन परमार्थचिन्तायां सम्यगन्नानादिकं, सदेव दर्शयति-'ज्ञानप्रकार मिति प्रकारशब्द आद्यर्थे, आदिग्रहणाच्च सम्यग्दर्शनचारित्रे गृह्येते, तत्र सम्यग्दर्शनम्-औपशमिकक्षायिकक्षायोपशमिकं गृह्यते, चारित्रं तु व्रतसमितिकषायाणां धारणरक्षणनिग्रहादिकं गृह्यते, |एतत्सम्यगनानादिकं 'पुरुषस्य जन्तोर्यजातम् उत्पन्नं तदहं 'प्रवेदयिष्यामि' कथयिष्यामि, तुशब्दो विशेषणे, वितथाचारि18 णस्तद्दोषांश्चाविर्भावयिष्यामि, 'नानाप्रकारं' वा विचित्रं पुरुषस्य स्वभावम् उच्चावचं प्रशस्ताप्रशस्तरूपं प्रवेदयिष्यामि । नाना estotrseseseeeeeeeeeeeesea मूल-सूत्रस्य आरम्भ: ~474
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy