________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], नियुक्ति : [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२२||
दीप अनुक्रम [५५६]
सूत्रकृताभ्यां पृथिव्यादित्वेन परिणमन्तोऽपि न खकीयं द्रव्यत्वं त्यजन्ति, न चावस्थाभेदेन द्रव्यभेदो युक्तः, अतिप्रसङ्गादिति । आका- १२ समवशीलाका-18 शकालयोश्चास्माभिरपि द्रव्यत्वमभ्युपगतमेव, दिशस्त्वाकाशावयवभूताया अनुपपत्रं पृथन्द्रव्यत्वमतिप्रसङ्गदोषादेव, आत्मनश्च स्व- सरणाध्य० चायाय-18|शरीरमात्रव्यापिन उपयोगलक्षणस्वाभ्युपगतमेव द्रव्यत्वमिति, मनसश्च पुद्गलविशेषतया पुद्गलद्रव्येऽन्तर्भाव इति [परमाणुवत् ],
वैशेषिकतत्तियुतं भावमनसश्च जीवगुणस्वादात्मन्यन्तर्भाव इति । यदपि तैरभिधीयते, यथा पृथिवीत्वयोगात्पृथिवीति, तदपि स्वप्रक्रियामात्रमेव,
त्वनिरास: ॥२२७॥ यतो न हि पृथिव्याः पृथग्भूतं पृथिवीत्वमपि येन तद्योगात्पृथिवी भवेद्, अपितु सर्वमपि यदस्ति तत्सामान्यविशेषात्मक नर
सिंहाकारमुभयखभावमिति, तथा चोक्तम्-"नान्वयः स हि भेदत्वान्न भेदोज्ययवृत्तितः । मृझेदद्वयसंसर्गवृत्तिजा (जो) त्यन्तरं ॥ | घटः॥१॥" तथा-"न नरः सिंहरूपत्वान सिंहो नररूपतः। शब्दविज्ञानकार्याणां, भेदाजात्यन्तरं हि सः॥१॥" इत्यादि। KA अथ रूपरसगन्धस्पर्शा रूपिद्रन्यवृत्तेर्विशेषगुणाः, तथा सङ्ख्यापरिमाणानि पृथक्वं संयोगविभागौ परखापरले इत्येते सामान्यगुणाः ।
सर्वद्न्यवृत्तिवात् , तथा बुद्धिमुखदुःखेच्छाद्वेषप्रयत्लधर्माधर्मसंस्कारा आत्मगुणाः, गुरुवं पृथिव्युदकयोयख पृथिव्युदकामिषु स्नेहोऽम्भस्खेव वेगाख्यः संस्कारो मूर्तद्रव्येष्वेव आकाशगुणः शब्द इति । तत्र सङ्घयादयः सामान्यगुणा रूपादिवदन्यखभा(वाभा) |वत्वेन परोपाधिकत्वाद्गुणा एव न भवन्ति, अथापि स्युस्तथापि न गुणानां पृथक्त्वव्यवस्था, तत्पृथक्त्वभावे द्रव्यखरूपहानेः 'गुण-18|
S२२७॥ पयोयवद् द्रव्य (तत्वा०अ०५ सू०)मितिकृत्वा अतो नान्तरीयकतया द्रव्यग्रहणेनैव ग्रहणं न्याय्यमिति न पृथग्भावः । किन-तस्य । | भावस्तत्वमित्युच्यते, भावप्रत्ययश्च यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशस्तदभिधाने स्वतला' वित्यनेन भवति, तत्र घटो रक्त उदकस्याहारको जलवान् सवेरेव घट उच्यते, अत्र च घटस्य भावो घटत्वं रक्तस्य भावो रक्तवं आहारकस भाव आहारकत्वंशी
easeeserveeeeercedese
~465~