SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], नियुक्ति : [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| दीप अनुक्रम [५५६] aeeeeeeeeeeeee सान्न चैतदिष्यत इति । असिद्धानकान्तिकविरुद्धा हेलाभासाः, हेतुबदाभासन्त इति हेवाभासाः, तत्र सम्यग्धेतूनामपि न तत्त्वव्यवस्थितिः किं पुनस्तदामासानां , तथाहि-इह यन्नियतं वस्वस्ति तदेव तत्त्वं भवितुमर्हति, हेतवस्तु कचिद्वस्तुनि साध्ये हे तवः कृचिदहेतव इत्यनियतास्त इति । अथ 'छलम्' अर्थविघातोऽर्थ विकल्पोपपत्येति, तत्रार्थविशेपे विवक्षितेभिहिते वक्तुरभिप्रा8 यादर्थान्तरकल्पना वारुछलं, यथा नवकम्बलोऽयं देवदत्तः, अत्र च नवः कम्बलोऽस्येति वक्तुरभिप्रायो विग्रहे च विशेषो न स-18| मासे, तत्रायं छलबादी नव कम्बला अखेत्येतद्भवताभिहितमिति कल्पयति, न चायं तथेत्येवं प्रतिपेधयति, तत्र छलमित्यसI दाभिधानं, वयदि छल न तर्हि तचं, तवं चेन्न तर्हि छलं, परमार्थरूपखात्तत्वसेति, तदेवं छलं तच्चमित्यतिरिक्ता वाचोयु-18 |क्तिः । दूषणाभासास्तु जातयः, तत्र सम्बग्रदूषणस्यापि न तचव्यवस्थितिः, अनियतवात् , अनियतत्वं च यदेवैकसिन् सम्यग्रदूषण तदेवान्यत्र दूपणाभासं, पुरुषशक्त्यपेक्षखाच दूषणदूषणाभासव्यवस्थितेरनियतसमिति कुतः पुनपणाभासरूपाणां जातीनाम् , | अवास्तवचात्तासामिति । वादकाले वादी प्रतिवादी वा येन निगृह्यते वनिग्रहस्थानं, तच वादिनोऽसाधनाङ्गवचन प्रतिवादिनस्त-| |दो(च तत्तदो)पोद्भावनं विहाय यदन्यदभिधीयते नैयायिकैस्तत्प्रलापमात्रमिति, तच्च प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोध इत्यादिकम् , एतच्च विचार्यमाणं न निग्रहस्थानं भवितुमर्हति, भवदपि च पुरुषस्यैवापराधं कर्तुमलं, न खेतत्तचं भवितुमर्हति, वक्तृगु--2 णदोषौ हि परार्थेऽनुमानेऽधिक्रियेते न तु तच्चमिति, तदेवं न नैयायिकोक्तं तचं तत्त्वेनाश्रयितुं युज्यते, तस्सोक्तनीत्या सदोषखा दिति ॥ नापि वैशेषिकोक्तं तचमिति, तथाहि-द्रव्यगुणकर्मसामान्यविशेषसमवायास्तचमिति, तत्र पृथिव्यप्तेजोवायुराकाशं कालो 18 दिगात्मा मन इति नव द्रव्याणि, तदत्र पृथिव्यप्तेजोवायूनां पृथन्द्रव्यत्तमनुपपत्रं, तथाहि-त एव परमाणवः प्रयोगविस्रसा-1 ~464~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy