________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२०], नियुक्ति : [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||२०||
दीप अनुक्रम [५५४]
Caeseseseaeseseseseseseseser
तिरूपा लोकायाकाशदेशस्थानरूपा वा ग्राह्या, सा च सादिरपर्यवसाना । यच 'शाश्वतं नित्यं सर्ववस्तुजातं द्रव्यास्तिकनया-॥xi श्रया 'अशाश्वतं' वाऽनित्यं प्रतिक्षणविनाशरूपं पयोयनयाश्रयणात, चकारानित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो जानाति, तथा बागम:-"णेरड्या दबट्टयाए सासया भावयाए असासया" एवमन्येऽपि तिर्यगादयो द्रष्टव्याः । अथवा निर्वाणशाश्वतं संसार:-अशाश्वतस्तद्गतानां संसारिणां स्वकृतकर्मवशगानामितश्चेतच गमनादिति । तथा 'जातिम्' उत्पत्रिं नारकतिर्यश्चनुष्यामरजन्मलक्षणां 'मरणं च' आयुष्कक्षयलक्षणं, तथा जायन्त इति जनाः-सत्चास्तेषामुपपातं यो जानाति, सच नारकदेवयोर्भवतीति, अत्र च जन्मचिन्तायामसुमतामुत्पचिस्थानं योनिर्मणनीया, सा च सचिनाचित्ता मिश्रा च तथा शीता उष्णा मिश्रा च तथा संवृता विवृता मिश्रा चेत्येवं सप्तविंशतिविधेति । मरण-पुनस्तिर्यअनुष्ययोः, च्यवनं-ज्योतिष्कवैमानिकानाम् उद्वर्तना-भवनपतिम्पन्तरनारकाणामिति ॥ २०॥ किश्व
अहोऽवि सत्ताण विउद्दणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणति निज्जरं च, सो भासिउमरिहइ किरियवादं ॥ २१ ॥ सद्देसु रूवेसु असजमाणो, गंधेसु रसेसु अदुस्समाणे । णो जीवितं णो मरणाहिकंखी, आयाणगुत्ते वलया विमुक्के ॥२२॥ तिमि । इति श्रीसमवसरणाध्ययनं द्वादशमं समत्तं ॥ (गाथाप०५६८) १ नैरविका द्रव्यार्थतया शावता भावार्थतया अशाश्रताः ।
SHREILLEGunintentiational
Relaturary.com
~4584