SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२०|| दीप अनुक्रम [५५४] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२०], निर्युक्तिः [१२१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित......आगमसूत्र -[ ०२], अंग सूत्र- [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृता शीलाङ्काचायय तियुतं ॥२२३॥ सदुपदेशदानतस्त्राता जायते, 'तं' सर्वज्ञं स्वत एव सर्ववेदिनं तीर्थकरादिकं परतोवेदिनं च गणधरादिकं 'ज्योतिर्भूतं' पदार्थप्रकाशकतया चन्द्रादित्यप्रदीपकल्पमात्महितमिच्छन् संसारदुःखोद्विनः कृतार्थमात्मानं भावयन् 'सततम्' अनवरतम् 'आवसेत्' सेवेत, गुर्वन्तिक एव यावज्जीवं वसेत्, तथा चोक्तम्- "नाणस्से होइ भागी थिरयरओ दंसणे चरिचे य । धन्ना आवकहाए गुरुकुलवासं ण मुंचति ॥ १ ॥" क एवं कुर्युः ? इति दर्शयति---ये कर्मपरिणतिमनुविचिन्त्य "माणुस्सखे सजाइ" इत्यादिना दुर्लभां च सद्धर्मावाप्तिं सद्धर्मं वा श्रुतचारिवाख्यं क्षान्त्यादिदशविधसाधुधर्म श्रावकधर्म वा 'अनुविचिन्त्य' पर्यालोच्य झाला वा तमेव धर्म यथोक्तानुष्ठानतः 'प्रादुष्कुर्युः' प्रकटयेयुः ते गुरुकुलवासं यावज्जीवमासेवन्त इति, यदिवा ये ज्योतिर्भूतमाचार्य सततमासेवन्ति त एवागमज्ञा धर्ममनुविचिन्त्य 'लोकं' पश्चास्तिकायात्मकं चतुर्दशरज्ज्वात्मकं वा प्रादुष्कुर्युरिति क्रिया ।। १९ ।। किंचान्यत्- यो ह्यात्मानं परलोकयायिनं शरीराव्यतिरिक्तं सुखदुःखाधारं जानाति यश्वात्महितेषु प्रवर्तते स आत्मज्ञो भवति । येन चात्मा यथावस्थितस्वरूपोऽप्रत्ययग्राह्य निर्ज्ञातो भवति तेनैवायं सर्वोऽपि लोकः प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्मज्ञोऽस्तीत्यादि क्रियावादं भाषितुमर्हतीति द्वितीय वृत्तस्यान्ते क्रिया । यश्च 'लोक' चराचरं वैशाखस्थानस्थकटिस्थकरयुरमपुरुषाकारं चशब्दादलोकं चानन्ताकाशास्तिकायमात्रं जानाति, यथ जीवानाम् 'आगतिम' आगमनं कुतः समागता नारकास्तिर्यञ्चो मनुष्या देवाः ? कैर्वा कर्मभिर्नारकादिलेनोत्पद्यन्ते १ एवं यो जानाति, तथा 'अनागतिं च' अनागमनं च कुत्र गतानां नागमनं भवति ? चकारात्तद्गमनोपायं च सम्यग्दर्शनज्ञानचारित्रात्मकं यो जानाति, तत्रानागतिः -- सिद्धिरशेषकर्मच्यु १ शानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च भन्या सावत्कथं गुरुकुलवासं न मुखन्ति ॥ १ ॥ २०भिज्ञातो प्र० । Education Internation For Parts Only ~457~ १२ समयसरणाध्य० ॥२२३॥ waryra
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy