________________
आगम
(०२)
प्रत
सूत्रांक
||२०||
दीप
अनुक्रम [५५४]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२०], निर्युक्तिः [१२१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
भूतानि ? यच्छङ्कयाऽऽरम्भं जुगुप्सन्ति सन्त इत्येतदाशङ्कयाह-ये केचन 'डहरे 'त्ति लघवः कुन्थ्वादयः सूक्ष्मा वा, ते सर्वेऽपि प्राणाः प्राणिनः ये च वृद्धाः प्रादरशरीरिणस्तान्सर्वानप्यात्मतुल्यान्- आत्मवत्पश्यति सर्वस्मिन्नपि लोके यावत्प्रमाणं मम तावदेव कुन्धोरपि, यथा वा मम दुःखमनभिमतमेवं सर्वलोकस्यपि, सर्वेषामपि प्राणिनां दुःखमुत्पद्यते, दुःखाद्वोद्विजन्ति, तथा चागमः- “बैढविकाए णं भंते! अकंते समाणे केरिसयं बेयणं वेएइ !" इत्याद्याः सूत्रालापकाः, इति मला तेऽपि नाक्रमितव्यान संघट्टनीयाः, इत्येवं यः पश्यति स पश्यति । तथा लोकमिमं महान्तमुत्प्रेक्षते, पड्जीव सूक्ष्मवादर भेदैराकुलवान्महान्तं, यदिवाऽनाद्यनिधनत्वान्महान् लोकः, तथाहि भव्या अपि केचन सर्वेणापि कालेन न सेत्स्यन्तीति यद्यपि द्रव्यतः पद्द्रव्यात्मकत्वात् क्षेत्रतश्चतुर्दशरज्जुप्रमाणतया सावधिको लोकस्तथापि कालतो भावतश्चानाद्यनिधन त्वात्पर्यायाणां चानन्तखान्महान् लोकस्तमुत्प्रेक्षत इति । एवं च लोकमुत्प्रेक्षमाणो बुद्धः - अवगततत्त्वः सर्वाणि प्राणिखानान्यशाश्वतानि, तथा नात्रापसदे संसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानः 'अप्रमत्तेषु' संगमानुष्ठायिषु यतिषु मध्ये तथाभूत एव परिः समन्ताद्वजेत् परिव्रजेत् यदिवा बुद्धः सन् 'प्रमत्तेषु' गृहस्थेषु अप्रमत्तः सन् संयमानुष्ठाने परित्रजेदिति ।। १८ ।। किच- 'यः' स्वयं सर्वज्ञ आत्मनखैलोक्योदरविवरवर्तिपदार्थदर्शी यथावस्थितं लोकं ज्ञाला तथा यश्च गणधरादिकः 'परतः' तीर्थकरादेर्जीवादीन् पदार्थान् विदिता प| रेभ्य उपदिशति स एवंभूतो हेयोपादेयवेदी 'आत्मनखातुमलं' आत्मानं संसारावटात्पालयितुं समर्थो भवति, तथा परेषां च १ संबन्धे ष्टी अपना देशादिव्यवच्छेदः २ उपचरितसर्वयव्यवच्छेदाय, भिनं वा वाक्यमेतत् ३ पृथ्वीकाविको भदन्त आकान्तः सन् कीदृशी वेदनां वेदयति । ४. रोणि स्थाना० प्र० ।
Education internation
For Par Lise Only
~456~