SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], नियुक्ति : [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| चियुतं दीप अनुक्रम [५५६] सूत्रकृता 'सत्त्वानां स्वकृतकर्मफलभुजामधस्ताबारकादौ दुष्कृतकर्मकारिणां विविधां विरूपां वा कुट्टना-जातिजरामरणरोगशोककु-19/१२ समवशीलाका- तां शरीरपीड़ा, चशब्दात्तभावोपाय यो जानाति, इदमुक्तं भवति-सर्वार्थसिद्धादारतोऽधःसप्तमी नरकावं यावदसुमन्तः स-18 सरणाध्य चायित्र- कर्माणो विवर्तन्ते, तत्रापि ये गुरुतरकर्माणस्ते प्रतिष्ठाननरकयायिनो भवन्तीत्येवं यो जानीते । तथा आश्रवत्यष्टप्रकारं कर्म येन स आश्रवः स च प्राणातिपातरूपो रागद्वेषरूपो वा मिथ्यादर्शनादिको वेति तं तथा 'संवरम् आश्रयनिरोधरूपं यावदशेषयो गनिरोधखभावं, चकारात्पुण्यपापे च यो जानीते तथा 'दुःखम्' असातोदयरूपं तत्कारणं च यो जानाति 'सुखं च तद्विप-श ॥२२४॥ ययभूतं यो जानाति, तपसा यो निर्जरां च, इदमुक्तं भवति-या कर्मवन्धहेतून् तद्विपर्यासहेतूंश्च तुल्यतया जानाति, तथाहि| "यथाप्रकारा यावन्तः, संसारावेशहेतवः । तावन्तस्तद्विपर्यासा, निर्वाणावेशहेतवः ॥१॥" स एव परमार्थतो 'भाषितुं' वक्तुमर्ह||ति, किं तद् इत्याह-क्रियावादम, अस्ति जीवोऽस्ति पुण्यमस्ति पापूमस्ति च पूर्वांचरितस्य कर्मणः फलमित्येवरूपं वामिति ।। तथाहि-जीवाजीवाश्रवसंवरबन्धपुण्यपापनिर्जरामोक्षरूपा नवापि पदार्थाः श्लोकद्वयेनोपात्ताः, तत्र य आत्मानं जानातीत्यनेन | जीवपदार्थ :, लोकमित्यनेनाजीवपदार्थः, तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव खभावोपदर्शनं कृतं, तथाऽऽथवसंबरी वरू-18 | पेणचोपाची, दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि, तद विनाभाविखादुःखस्य, निर्जरायास्तु खामिधानेनेवोपादानं, तत्फ| लभूतस्य च मोक्षसोपादानं द्रष्टव्यमिति, तदेवमेतावन्त एव पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगती भवती ॥२२४॥ | ति, यश्चैतान् पदार्थान् 'जानाति' अभ्युपगच्छति स परमार्थतः क्रियावाद जानाति । ननु चापरदर्शनोक्तपदार्थपरिज्ञानेनं सम्य-| १ आदिनाऽशाश्वतं । २ अजीवपशेऽनागतिः स्थितिः यदा जीवानां ते अजीरकृते इति । ३ वैषधिकमुखस्य दुःखरूपखान्न दुःखस्य पुण्याविनाभावानुपपत्तिः । ISAज्ञानाच्छ्वा ततः प्ररूपति सम्बग्यादिवशका । eeeeeeeeeeeeeesesed ~459~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy