________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [८], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||८||
दीप अनुक्रम [५४२]
छेदः स्यादिति । बौद्धानामप्यत्यन्तक्षणिकखेन वस्तुलाभावः प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः सतन I क्षणः क्रमेणार्थक्रियां करोति, क्षणिकलहाने, नापि यौगपपेन, [तत्कार्याणां एकस्मिन्नेव क्षणे सर्वकार्यापत्तेः, न पैतदृष्टमिष्ट चा, नच ज्ञानाधारमात्मानं गुणिनमन्तरेण गुणभूतस्य संकलनाप्रत्ययस्य सद्भाव इत्येतच्च प्रागुक्तप्राय, यचोक्तं-'दानेन महाभोगा' इत्यादि सदाहेतैरपि कथश्चिदिष्यत एवेति, न चाभ्युपगमा एवं बाधायै प्रकल्प्यन्त इति ॥ ६॥ पुनरपि शून्यमताविर्भावनाया-| ह-सर्वशून्यवादिनो यक्रियावादिनः सर्वाध्यक्षामादित्योद्गमनादिकामेव क्रियां तावनिरुन्धन्तीति दर्शयति-आदित्यो हि सर्व-| जनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी स एव तावन्न विद्यते, कुतस्तस्योद्गमनमस्तमयनं वा, यच्च जाज्वल्य-| मानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रादिप्रतिभासमृगवृष्णिकाकल्प वर्तते । तथा न चन्द्रमा वर्धते शुक्लपक्षे, नाप्यपर-10 पक्षे प्रतिदिनमपहीयते, तथा 'न सलिलानि' उदकानि 'स्यन्दन्ते' पर्वतनिझरेभ्यो न सवन्ति । तथा वाताः सततगतयो न वान्ति । किं बहुनोक्तेन , कृत्स्नोऽप्ययं लोको 'बन्ध्यः ' अर्थशून्यो 'नियतो निश्चितः अभावरूप इतियावत् , सर्वमिदं यदुपल-18 भ्यते तन्मायाखभेन्द्रजालकल्पमिति ॥ ७॥ एतत्परिहतुकाम आह—यथा बन्धो जात्यन्धः पश्चाद्वा 'हीननेत्रः' अपगतचक्षुः 'रूपाणि' घटपटादीनि 'ज्योतिषापि' प्रदीपादिनापि सह वर्तमानो 'न पश्यति' नोपलभते, एवं तेऽप्यक्रियावादिनः सदपि घटपटादिकं वस्तु तरिक्रयां चास्तिवादिकां परिस्पन्दादिकां वा [क्रियां न पश्यन्ति । किमिति ?, यतो निरुद्धा-आच्छादिता
ज्ञानावरणादिना कर्मणा प्रज्ञा-ज्ञानं येषां ते तथा, तथाहि-आगोपालाङ्गनादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोद्घा18|| टनपटीयानादित्योद्गमः प्रत्यहं भवन्नुपलक्ष्यते, तरिक्रया च देशादेशान्तरावास्याऽन्यत्र देवदत्तादी प्रतीताऽनुमीयते । चन्द्रमाश्च
9093999009929899398382
SAREauratonintamational
~4444