SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [८], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रकृताङ्गं शीलाङ्का- चायीय- सूत्रांक चियुतं ॥२१६॥ दीप अनुक्रम [५४२] toesercerpeterreceneseverseseis पक्षं इहैव जन्मनि तस्य वेद्यत्वात् , तच्छेदम्-अविज्ञोपचितं परिझोपचितमीर्यापथं खप्नान्तिकं चेति । तदेवं खाद्वादिनाऽभियुक्ताः १२ समवस्वदर्शनमेवमनन्तरोक्तया नीत्या प्रतिपादयन्ति, तथा स्वादादिसाधनोक्तो छलायतनं-छल नवकम्बलो देवदत्त इत्यादिकं सरणाध्य. 'आहुः उक्तवन्तः, चशब्दादन्यच्च दूषणाभासादिक, तथा कर्म च एकपक्षद्विपक्षादिकं प्रतिपादितवन्त इति, यदिवा पडाय आह उत्तवन्तःशबाट | तनानि --उपादानकारणानि आश्रवद्वाराणि श्रोत्रेन्द्रियादीनि यस्य कर्मणस्तत्पडायतनं कर्मेत्येवमाहुरिति ।। ५ ।। साम्प्रतमेतदूप-1 | णायाह-'ते' चार्वाकयौद्धादयोऽक्रियावादिन एवमाचक्षते, सद्भावमबुध्यमाना मिथ्यामलपटलापूतात्मानः परमात्मानं च युद्-18 ग्राहयन्तो 'विरूपरूपाणि नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति, तद्यथा-'दानेन महाभोगाश्च देहिनां सुरगतिश्च शीलेन । भा| बनया च विमुक्तिस्तपसा सर्वाणि सिध्यन्ति ॥१॥ तथा पृथिव्यापस्तेजो वायुरित्येतान्येव चत्वारि भूतानि विद्यन्ते, नापरः18 कश्चित्सुखदुःखभागारमा विद्यते, यदिवैतान्यप्यविचारितरमणीयानि न परमार्थतः सन्तीति, स्वमेन्द्रजालमरुमरीचिकानिचयद्वि-18 चन्द्रादिप्रतिभासरूपत्वात्सर्वस्येति । तथा 'सर्व क्षणिक निरात्मक' 'मुक्तिस्तु शून्यतादृष्टेस्तदाः शेषभावना' इत्यादीनि नाना| विधानि शाखाणि व्युग्राहयन्त्यक्रियात्मानो क्रियावादिन इति । ते च परमार्थमबुध्यमाना यदर्शनम् 'आदाप' गृहीत्वा बहवोर श्री मनुष्याः संसारम् 'अनवदग्रम्' अपर्यवसानमरहट्टघटीन्यायेन 'भ्रमन्ति' पर्यटन्ति, तथाहि-लोकायतिकानां सर्वशून्यत्वे प्रति ॥२१६॥ पाये न प्रमाणमस्ति, तथा चोक्तम्- "तत्वान्युपप्लुतानीति, युक्त्यभावे न सिध्यति । साऽस्ति चेत्सैव नस्तचं, तत्सिद्धी सर्वेमस्तु | | सत् ॥१॥" न च प्रत्यक्षमेवैकं प्रमाणम् , अतीतानागतभावतया पितृनिवन्धनस्थापि व्यवहारवासिद्धेः, ततः सर्वेसंव्यवहारो १ नास्ति । ~4434
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy