________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [८], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||८||
दीप अनुक्रम [५४२]
सूत्रकृता || प्रत्यहं क्षीयमाणः समस्तक्षयं यावत्पुनः कलाभिवृक्ष्या प्रवर्धमानः संपूर्णावस्था(स्था)यां यावदध्यक्षेणैवोपलक्ष्यते । तथा सरितथ ||१२ शीलाका- प्रावृषि जलकल्लोलाविलाः स्यन्दमाना दृश्यन्ते । वायवश्च वान्तो वृक्षभङ्गकम्पादिभिरनुमीयन्ते । यच्चोक्तं भवता-सर्वमिदं सरणाध्य.
मायाखमेन्द्रजालकल्पमिति, तदसत्, यतः सवोभावे कस्यचिदमायारूपस्य सत्यस्याभावान्मायाया एवाभावः स्यात्, यश्च मायां | त्तियुत प्रतिपादयेत् यस्य च प्रतिपाद्यते सर्वशून्यले तयोरेवाभावात्कुतस्तव्यवस्थितिरिति ?, तथा खप्नोऽपि जाग्रदवस्थायां सत्यां व्यवस्था
| प्यते तस्या अभारे तस्याप्यभावः स्यात्ततः स्वममभ्युपगच्छता भवता तबान्तरीयकतया जायदवस्थाऽवश्यमभ्युपगता भवति, ॥२१७||
तदभ्युपगमे च सर्वशून्यबहानिः, न च स्वमोऽप्यभावरूप एव, खमेऽप्यनुभूतादेः सद्भावात् , तथा चोक्तम्-"अणुहूयदिट्टचिंतिया सुयपयइवियारदेवयाऽपया । सुमिणस्स निमित्ताई पुण्णं पावं च णाभावो ॥१॥" इन्द्रजालव्यवस्थाऽप्यपरसत्यले सति भवति,18॥ तभावे तु केन कस्य चेन्द्रजालं व्यवस्थाप्येत !, द्विचन्द्रप्रतिमासोऽपि रात्रौ सस्थामेकसिंश्च चन्द्रमस्युपलंभकसद्भावे च घटते न | सर्वशून्यले, न चाभावः कस्खचिदप्यत्यन्ततुच्छरूपोऽस्ति, शशविषाणकूर्मरोमगगनारविन्दादीनामत्यन्ताभावप्रसिद्धानां समासप्रतिपाघस्वैवार्थस्वाभावो न प्रत्येकपदवाच्यार्थखेति, तथाहि-शशोऽप्यस्ति विषाणमप्यस्ति किं खत्र शशमस्तकसमवायि विषाणं नास्तीत्येतत्प्रतिपाद्यते, तदेवं संबन्धमात्रमत्र निषिध्यते नात्यन्तिको वस्वभाव इति, एवमन्यत्रापि द्रष्टव्यमिति । तदेवं विधमा-18 नायामप्यस्तीत्यादिकायां क्रियायां निरुद्धप्रज्ञास्तीर्थिका अक्रियावादमाश्रिता इति ॥८॥ अनिरुद्धप्रज्ञास्तु यथावस्थितार्थवे-18॥२१७॥ | दिनो भवन्ति, तथाहि-अवधिमनःपर्यायकेवलज्ञानिनत्रैलोक्योदरविवरवर्तिनः पदार्थान् करतलामलकन्यायेन पश्यन्ति, समस्त-18
१अनुभूतचिन्तितश्रुतप्रकृतिविकारदेवतानूपाः । स्वप्नस्य निमित्तानि पुग्यं पापं च नाभावः ॥१॥२ वेदपालं प्र.।
~445~