SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [४], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||४|| दीप अनुक्रम [५३८] सूत्रकृताङ्ग खात्मन्यपि दृष्टो, न च दृष्टेऽनुपपत्र नामेति । यदप्यभिहितं तद्यथा 'न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं, सर्वत्रार्वाग्भागेन १२ समवशीलाका- व्यवधानात् , सर्वारातीयभागस्य च परमाणुरूपतयाऽतीन्द्रियत्वा'दिति, एतदपि वायात्रमेव, यतः सर्वत्रज्ञानस देशकालस्वभाव-18 सरणाध्य चाय- | व्यवहितानामपि ग्रहणानास्ति व्यवधानसंभवः, अर्वान्दर्शिज्ञानस्वाप्यवयवद्वारेणावयविनि प्रवृत्तेर्नास्ति व्यवधानं, न ावयवी 8 चियुत | खावयवैव्यवधीयत इति युक्तिसंगतम्, अपिच-अज्ञानमेव श्रेय इत्यत्राज्ञानमिति किमयं पर्युदास आहोखित्मसज्यप्रतिषेधः, ॥२१३॥ तत्र यदि ज्ञानादन्यदज्ञानमिति ततः पर्युदासवृच्या ज्ञानान्तरमेव समाश्रितं स्यात् नाज्ञानवाद इति, अथ ज्ञानं न भवतीत्यज्ञानं | 18|| तुच्छो नीरूपो ज्ञानाभावः स च सर्वसामर्थ्यरहित इति कथं श्रेयानिति । अपिच-अज्ञानं श्रेय इति प्रसज्यप्रतिषेधेन ज्ञानं श्रेयो न भवतीति क्रियाप्रतिषेध एव कृतः स्याद्, एतचाध्यक्षबाधितं, यतः सम्यगज्ञानादर्थ परिच्छिद्य प्रवर्तमानोऽयक्रियार्थी न विसं-18॥ वाद्यत इति । किंच-अज्ञानप्रमादवद्धिः पादेन शिरास्पर्शनेऽपि स्वल्पदोपतां परिज्ञार्यवाज्ञानं श्रेय इत्यभ्युपगम्यते, एवं च सति प्रत्यक्ष एवं स्वादभ्युपगमविरोधो, नानुमानं प्रमाणमिति । तथा तदेवं सर्वथा ते अज्ञानवादिनः 'अकोविदा' धर्मोपदेशं प्रत्यनिपुणाः खतोऽकोविदेभ्य एव खशिष्येभ्य 'आहुः कथितवन्तः, छान्दसत्वाचैकवचनं सूत्रे कृतमिति । शाक्या अपि प्रायशोऽ|ज्ञानिकाः, अविज्ञोपचितं कर्म बन्धं न यातीत्येवं यतस्तेऽभ्युपगमयन्ति, तथा ये च बालमत्तसुप्तादयोऽस्पष्टविज्ञाना अबन्धका ॥२१॥ इत्येवमभ्युपगमं कुर्वन्ति, ते सर्वेऽप्पकोविदा द्रष्टच्या इति । तथाऽज्ञानपक्षसमाश्रयणाचाननुविचिन्त्य भाषणान्मृपा ते सदा बद-18 | १ विवक्षितं निध्य ज्ञानमत्र, तथा चान्यस्यापि ज्ञानले न बातिः । २ किरिय अकिरियमित्यादगाथायामेकवचनस्य समाधानमिदमाभाति । ~437~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy