SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [४], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||४|| दीप |निवार्य, संभवानुमान लिद-व्याकरणादिना शास्त्राभ्यासेन सस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ओयावगम प्रत्युपलब्धः, तदत्र | कचित्तथाभूताभ्यासवशात्सर्वज्ञोऽपि सादिति, न च तदभावसाधकं प्रमाणमस्ति, तथाहि-न तावदग्दर्शिप्रत्यक्षेण सर्वज्ञाभाव: साधयितुं शक्यः, तस्स हि तज्ज्ञानज्ञेयविज्ञानशून्यवाद, अशून्यवाभ्युपगमे च सर्वत्रत्वापचिरिति । नाप्यनुमानेन, तदव्यभिचा| रिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य सादृश्यबलेन प्रवृत्तेः, न च सर्वज्ञाभावे साध्ये ताइग्विधं साह-४ श्यमस्ति येनासौ सिध्यतीति । नाप्यर्थापच्या, तस्याः प्रत्यक्षादिप्रमाणपूर्वकत्वेन प्रवृत्तेः, प्रत्यक्षादीनां च तत्साधकत्वेनाप्रवर्त| नात् तस्या अप्यप्रवृत्तिः । नाप्यागमेन, तस्य सर्वज्ञसाधकत्वेनापि दर्शनात् , नापि प्रमाणपश्चकाभावरूपेणाभावेन सर्वज्ञाभावः। सिध्यति, तथाहि-सर्वत्र सर्वदा न संभवति तद्ग्राहक प्रमाणमित्येतदर्वाग्दर्शिनो वक्तुं न युज्यते, तेन हि देशकालविप्रकृष्टानां पुरुषाणां यद्विज्ञानं तस्य ग्रहीतुमशक्यत्वात् , तद्ग्रहणे वा तस्यैव सर्वज्ञत्वापत्तेः, न चावग्दर्शिनां ज्ञानं निवर्तमान सर्वज्ञाभावं | साँधयति, तस्याव्यापकत्वात् , न चाव्यापकव्याच्या पदार्थच्यावृत्तियुक्तति, न च वस्त्वन्तरविज्ञानरूपोऽभावः सर्वज्ञाभावसाथ| नायालं, वस्त्वन्तरसर्वज्ञयोरेकज्ञानसंसैप्रतिबन्धाभावात् । तदेवं बाधकप्रमाणाभावात्संभवानुमानस्य च प्रतिपादितत्वादस्ति सर्वज्ञा, तत्प्रणीतागमाभ्युपगमाच मतभेददोपो दरापास्त इति, तथाहि-तत्प्रणीतागमाभ्युपगमवादिनामेकवाक्यतया शरीरमात्रव्यापी संसार्यात्माऽस्ति, तत्रैव तद्गुणोपलब्धेरिति, इतरेतराश्रयदोषश्चात्र नावतरत्येव, यतोऽभ्यस्यमानायाः प्रज्ञाया ज्ञानातिशयः १ शास्त्राभ्यासे करणलातृतीया यहाऽभ्यासाभ्यस्ययोरक्यं । ३ बुद्धितारतम्योपलब्धेर्विशान्तिसिद्धिः । । भावयति प्र. । ४ पयाने वि पटाभावप्रतीतियथा । ५विधायितानियमाभावात् । Recemedes अनुक्रम [५३८] ~436~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy