________________
आगम
(०२)
प्रत
सूत्रांक
||३८||
टीप
अनुक्रम [५३४]
श्रुतस्कंध [१], अध्ययन [ [१२] उद्देशक [-] मूलं [ ३८...], निर्युक्तिः [ १२१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र [०२] अंग सूत्र- [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
[भाग-3] “सूत्रकृत्” – अंगसूत्र- २ (मूलं + निर्युक्तिः + वृत्तिः)
-
समुदितानां परस्परसथ्यपेक्षाणां कारणलेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात स्वभाबले सति समुदितानां सम्यक्सद्भावः १ न हि यत्प्रत्येकं नास्ति तत्समुदायेऽपि भवितुमर्हति, सिकता तैलवत्, नैतदस्ति, प्रत्येकं पद्मरागादिमणिष्व विद्यमानापि रत्नावली समुदाये भवन्ती दृष्टा, न च धेनुपपन्नं नामेति यत्किञ्चिदेतत् तथा चोक्तम् - "कालो सहाव थियई पुढकथं पुरिस कारणेमंता। मिच्छत्तं ते चैव उ समासओ होंति संमत्तं ॥ १ ॥ सवेवि य कालाई इह समुदायेण साहगा भणिया । जुजंति य एमेव य सम्मं सबस्स कजस्स ॥ २ ॥ न हि कालादीहिंतो केवलएहिं तु जायए किंचि । इह मुग्गरंधणादिविता सचे समुदिता हेऊ ॥ ३ ॥ जह णेगलक्खणगुणा बेरुलियादी मणी विसंजुत्ता । रयणावलिववएस ण लहंति महग्घमुलावि ॥ ४ ॥ तह णिययवादसुविणिच्छियाचि अण्णोऽण पक्ख निरवेक्खा । सम्मदंसणसदं सवेऽचि णयाण पाविति ॥ ॥ ५ ॥ जह पुण ते चैव मणी जहा गुणविसेसभागपडिवद्धा । रवणावलित्ति भण्णह चयंति पाडिकसण्णाओ ॥ ६ ॥ वह सबै जयवाया जहाणुरूव विणिउत्तवत्तदा । सम्मदंसणसदं लभेति ण विसेससण्णाओ ॥ ७ ॥ तम्हा मिच्छदिट्ठी सवेचि गया
[१] कालः समावो नियतिः पूर्वकृतं पुरुषकारः कारणं एकान्तात् मिप्यावं समासतो भवति सम्वस्वं ॥ १ ॥ सर्वेऽपि वादय इह समुदायेन साधका भविताः । युज्यते च एवमेव सम्यक् सर्वस्य कार्यस्य ॥ १ ॥ नैन कालादिभिः केवलैस्तु जायते किंचित्। इह मुद्गरंधनाद्यपि तत्सर्वेऽपि समुदिता हेतवः ॥ २ ॥ यक्षगुणादयो यो विसंयुताः। रलावलीयदेशं न लभन्ते महामूल्य अपि ॥ ३ ॥ तथा निजकवादसुविनिविता अपि अभ्योऽन्यपक्षनिरपेक्षाः सम्यग्दर्शन सर्वेऽपि नया न प्राप्नुवन्ति ॥ ४ ॥ यथा पुनन्ते चैत्र मणयोगमा गुणविशेषभागप्रतिबद्धाः । रत्नावलीति भव्यते यन्ति प्रत्येकज्ञाः ॥ ५ ॥ तथा सर्वेऽपि नयवादायानुरूप विनियुक्त कन्याः । सम्यग्दर्शन भन्ते न विशेषसंज्ञाः ॥ ६ ॥ तत्रान्निध्यादृश्यः सर्वेऽपि नयाः खपक्षप्रतिपदाः । अभ्योऽम्यनिश्रिताः पुनर्भवन्ति सम्यक्तं सद्भावात् ॥ ७ ॥
Education Internationa
समवसरणस्य भेदा:,
For Panal Lise Only
~ 432~
war