SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [३८...], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३८|| सूत्रकृता शीलाकाचार्यायचियुतं senseseaeesesese खरूपं ॥२१॥ दीप अनुक्रम [५३४] चोक्तम्-"प्राप्तब्यो नियतिबलाश्रयेणे" त्यादि । तथा पुराकृतं, तब शुभाशुममिष्टानिष्टफलं कारणं, तथा चोक्तम्--"यथा यथा १२ समवपूर्वकृतस्य कर्मणः, फलं निधानस्थ मिहोपतिष्ठते । तथा तथा पूर्वेकृतानुसारिणी, प्रदीपहस्तेव मतिः प्रवर्तते ॥१॥" तथा "खकर्मणा शरणाध्य. युक्त एव, सर्वो छुत्पयते जनः । स तथाऽऽकृष्यते तेन, न यथा खयमिच्छति ॥१॥" इत्यादि । तथा पुरुषकारोऽपि कारण, क्रियादियसान पुरुषकारमन्तरेण किश्चित्सिध्यति, तथा चोक्तम्-"न देवमिति संचिन्त्य, त्यजेदुधममात्मनः । अनुद्यमेन कस्तैलं, तिले- वादिनों भ्यः प्राप्तुमर्हति ! ॥१॥" तथा-"उद्यमाचारु चित्रालि, नरो भद्राणि पश्यति । उद्यमास्कृमिकीटोऽपि, भिनत्ति महतो द्रुमान् ॥ २॥ तदेवं सर्वानपि कालादीन कारणलेनाभ्युपगच्छन् तथाऽऽत्मपुण्यपापपरलोकादिकं चेछन् क्रियावादी सम्यग्दृष्टिले-18 नाभ्युपगन्तव्यः । शेषकास्तु वादा अक्रियावादाज्ञानवादवनयिकवादा मिथ्यावादा इत्येवं द्रष्टव्याः, तथाहि-अक्रियावायत्य-18 न्तनास्तिकोऽध्यक्षसिद्ध जीवाजीवादिपदार्थजातमपहुवन् मिथ्यादृष्टिरेव भवति, अज्ञानवादी तु सति मत्यादिके हेयोपादेयप्रदर्श-8 के ज्ञानपञ्चकेज्ञानमेव श्रेय इत्येवं वदन् कथं नोन्मत्तः स्यात् । तथा विनयवाद्यपि विनयादेव केवलात् ज्ञानकियासाध्या सि-10 द्विमिच्छन्नपकर्णयितव्यः, तदेवं विपरीतार्थाभिधायितयैते मिथ्यादृष्टयोवगन्तव्याः । ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि | तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादिखेनोपन्यस्त: तत्कथमिह सम्यग्दृष्टिलेनोच्यत इति, उच्यते, स तत्रास्त्येव । जीव इत्येवं सावधारणतयाऽभ्युपगमं कुर्वन् काल एवैकः सर्वखास जगतः कारणं तथा खभाव एव नियतिरेव पूर्वकृतमेव पुरुष-1 ।।२१०॥ कार एवेत्येवमपरनिरपेक्षतर्यकान्तेन कालादीनां कारणलेनाश्रयणान्मिथ्यावं, तथाहि-अस्त्येव जीव इत्येवमस्तिना सह जीवस्य सामानाधिकरण्यात् यद्यदस्ति तसजीव इति प्राप्तम् , अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्समभिहितं, तथा कालादीनामपि समवसरणस्य भेदा:, ~4314
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy