SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [३८...], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३८|| చించింది दीप अनुक्रम [५३४] मिलिता द्वात्रिंशदिति, उक्तं च-'वैनयिकमतं विनयश्वेतोबाकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितषु सदा ॥१॥" सर्वेऽप्येते क्रियाक्रियाज्ञानिनयिकवादिभेदा एकीकृतास्त्रीणि त्रिषष्यधिकानि प्रावादुकमतशतानि भवन्ति । तदेवं वादिनां मतभेदसंख्यां प्रदर्याधुना तेषामध्ययनोपयोगिख दर्शयितुमाह-तेषां पूर्वोक्तवादिनां मतम्-अभिप्रायस्तेन यदनुमतंपक्षीकृतं तेन पक्षीकृतेन पक्षीकृताश्रयणेन 'प्रज्ञापना' प्ररूपणा 'वर्णिता प्रतिपादिता 'इह' अस्मिन्नध्ययने गणधरैः, किमर्थमिति दर्शयति-तेषां यः सद्भावः-परमार्थस्तस्य निश्चयो-निर्णयस्तदर्थ, तेनैव कारणेनेदमध्ययनं समवसरणाख्यमाहुर्गणधराः, तथाहि-वादिनां सम्यगवसरणं-मेलापकतन्मतनिश्चयार्थमस्मिन्नध्ययने क्रियत इत्यतः समवसरणाख्यमिदमध्ययनं कृतमिति ।। इदानीमेतेषां सम्यग्रमिथ्याखवादिख विभागेन यथा भवति तथा दर्शयितुमाह-सम्यग् अविपरीता दृष्टिः---दर्शनं पदार्थपरि|च्छित्तिर्यस्यासौ सम्यग्रदृष्टिः, कोऽसावित्याह-क्रियाम्-अस्तीत्येवंभूतां चदितुं शीलमस्येति क्रियावादी, अत्र च क्रियावादीत्येतद् | 'अस्थिति किरियवादी' त्यनेन प्राक् प्रसाधितं सदनूय निरवधारणतया सम्यग्दृष्टित्वं विधीयते, तस्सासिद्धत्वादिति, तथाहि-अस्ति लोकालोकविभागः अस्त्यात्मा अस्ति पुण्यपापविभागः अस्ति तत्फलं स्वर्गनरकावाप्तिलक्षणं अस्ति कालः कारणत्वेनाशेषस्य जगतः प्रभवद्धिस्थितिविनाशेषु साध्येषु तथा शीतोष्णवर्षवनस्पतिपुष्पफलादिषु चेति, तथा चोक्तम्---"काल: पचति भूतानी"त्यादि, तथाऽस्ति खभावोऽपि कारणत्वेनाशेषस्य जगतः, खो भावः स्वभाव इतिकृत्वा, तेन हि जीवाजीवभव्यत्वाभन्यत्वमूर्त-IN खामूर्तलानां खस्वरूपानुविधानात् तथा धर्माधर्माकाशकालादीनां च गतिस्थित्यवगाहपरखापरवादिस्वरूपापादनादिति, तथा चोक्तम्-"कः कण्टकाना" मित्यादि । तथा नियतिरपि कारणखेनाश्रीयते, तथा तथा पदार्थानां नियतेरेव नियतखात्, तथा समवसरणस्य भेदा:, वैनयिकस्य स्वरूप, ~430~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy