________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [१], नियुक्ति: [१२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१||
दीप
सूत्रकृताङ्ग 18 सपक्खपडिबद्धा । अण्णोणनिस्सिया पुण हवंति सम्मत्त सम्भावा ।। ८॥" यत एवं तसात्यक्खा मिथ्याखवाद-कालादिप्रत्ये- १२ समयशीलाका-18 |कैकान्तकारणरूप 'सेवध्वम्' अङ्गीकुरुध्वं 'सम्पग्वाद' परस्परसव्यपेक्षकालादिकारणरूपम् 'इम' मिति मयोक्तं प्रत्यक्षासनं 'सत्य-|| सरणाध्य. चाीय- म्' अवितथमिति ।। गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तचेदम्त्तियुतं
चत्तारि समोसरणाणिमाणि, पावादुया जाइं पुढो वयंति । किरियं अकिरियं विणियंति तड़यं, ॥२११॥
अन्नाणमाइंसु चउत्थमेव ॥१॥ अण्णाणिया ता कुसलावि संता, असंथुया णो वितिगिच्छतिन्ना । अकोविया आहु अकोवियेहि, अणाणुवीइत्तु मुसं वयंति ॥२॥ सच्चं असचं इति चिंतयंता, असाहु साहुत्ति उदाहरंता । जेमे जणा वेणइया अणेगे, पुट्टावि भावं विणइंसु णाम ॥३॥ अणोवसंखा इति ते उदाहू, अट्टे स ओभासइ अम्ह एवं। लवावसंकी य अणागएहि, णो किरियमाहंसु अकिरियवादी ॥४॥
॥२१॥ अस्य च प्राक्तनाध्ययनेन सहायं संबन्धः, तद्यथा-साधुना प्रतिपन्नभावमार्गेण कुमार्गाश्रिताः परयादिनः सम्यक् परिज्ञाय परिहर्तव्याः, तत्स्वरूपाविष्करणं चानेनाध्ययनेनोपदिश्यते इति, अनन्तरसूत्रस्थानेन सूत्रेण सह संबन्धोऽयं, तद्यथा-संवृतो
अनुक्रम [५३५]
मूल सूत्रस्य आरम्भ:
~4334