________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [.], अध्ययन [११], उद्देशक [-], मूलं [२८], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२८||
दीप अनुक्रम [५२४]
दृष्टान्तद्वारेण दर्शयितुमाह-यथेत्युदाहरणोपन्यासार्थः 'पथा' येन प्रकारेण 'ढकादयः पक्षिविशेषा जलाशयाश्रया आमिपजीविनो KO मत्यप्राप्ति ध्यायन्ति, एवंभूतं च ध्यानमातेरौद्रध्यानरूपतयाऽत्यन्तकलुपमधमं च भवतीति ॥ २७॥ दार्शन्तिकं दर्शयितुमाह
'एव'मिति यथा ढङ्कादयो मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति तद्ध्यायिनश्च कलुषाधमा भवन्ति एवमेव मिथ्यादृष्टयः श्रमणा 'एके शाक्यादयोऽनार्यकर्मकारितात्सारम्भपरिग्रहतया अनार्याः सन्तो विषयाणां-शब्दादीनां प्राप्तिं ध्यायन्ति तयाविनश्च कङ्का इस कलुषाधमा भवन्तीति ।। २८ ।। किञ्च
सुद्धं मग्गं विराहित्ता, इहमेगे उ दुम्मती । उम्मग्गगता दुक्खं, घायमसंति तं तहा ॥ २९॥ जहा आसाविणिं नावं, जाइअंधो दुरुहिया । इच्छई पारमागंतुं, अंतरा य विसीयति ॥ ३०॥ एवं तु समणा एगे, मिच्छट्टिी अणारिया। सोयं कसिणमावन्ना, आगंतारो महब्भयं ॥३१॥ इमं च धम्ममादाय, कासवेण पवेदितं । तरे सोयं महाघोरं, अत्तत्ताए परिवए ॥ ३२॥ 'शुद्धम् अवदात निर्दोष 'मार्ग' सम्पग्दर्शनादिकं मोक्षमार्ग कुमार्गप्ररूपणया 'विराध्य दूषयिखा 'इह' असिन्संसारे मोक्षमार्गप्ररूपणप्रस्तावे वा 'एके' शाक्यादयः खदर्शनानुरागेण महामोहाकुलितान्तरात्मानो दुष्टा पापोपादानतया मतिर्येषां ते दु-18
ष्टमतयः सन्त उन्मार्गेण-संसारावतरणरूपेण गताः प्रवृत्ता उन्मार्गगता दुःखयतीति दुःखम्-अष्टप्रकारं कर्मासातोदयरूपं वा || 18| तारखं घातं चान्तशस्ते तथा-सन्मागेविराधनया उन्मार्गगमनं च 'एषन्ते' अन्वेषयन्ति, दुःखमरणे शतशः प्रार्थयन्तीत्यर्थः।
~420