SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [.], अध्ययन [११], उद्देशक [-], मूलं [२८], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२८|| सूत्रकृताङ्ग शीलाका- चा-यवचियुत ॥२०४॥ दीप अनुक्रम [५२४] शालिगोधूमादीनि, तथा 'शीतोदकम्' अप्रासुकोदकं, ताश्वोद्दिश्य तद्भक्तर्यदाहारादिकं 'कृतं' निष्पादितं सत्सर्वमधिवेकितया । ११ मार्गाते शाक्यादयो 'भुक्त्वा' अभ्यवहत्य पुनः सातर्द्धिरसगौरवासक्तमनसः संघभक्तादिक्रियया तदवाप्तिकृते आत ध्यानं ध्यायन्ति, ध्ययनं. न चैहिकसुखैषिणां दासीदासधनधान्यादिपरिग्रहवतां धर्मध्यानं भवतीति, तथा चोक्तम्-"ग्रामक्षेत्रगृहादीनां, गवां प्रेष्यज-18| नख च । यस्मिन्परिग्रहो दृष्टयो, ध्यानं तत्र कुतः शुभम् ? ॥१॥" इति, तथा-"मोहस्सायतनं धृतरपचयः शान्तेः प्रतीपो| विधियाक्षेपस्य सुहुन्मदस्य भवनं पापस्य वासो निजः । दुःखस्स प्रभवः सुखस्स निधनं ध्यानस्य कष्टो रिपुः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥१॥" तदेवं पचनपाचनादिक्रियाप्रवृत्तानां तदेव चानुप्रेक्षमाणानां कुतः शुभध्यानस्य संभवः ।। इति । अपिच ते तीथिका धर्माधर्मविवेके कर्तव्ये 'अखेदज्ञा' अनिपुणाः, तथाहि शाक्या मनोज्ञाहारवसतिशय्यासनादिकं | रागकारणमपि शुभध्याननिमित्तत्वेनाध्यवस्सन्ति, तथा चोक्तम्-'मणुणं भोयणं भुधे'त्यादि, तथा मांसं कल्किकमित्युपदिश्य | संज्ञान्तरसमाश्रयणानिर्दोष मन्यन्ते, बुद्धसङ्घादिनिमितं चारम्भ निर्दोपमिति, तदुक्तम्-'मसनिवर्ति काउं सेवह दंतिकगति धणिभेया । इस चइऊणारंभ परववएसा कुणइ बालो ।। १॥" न चैतावता तनिर्दोषता, न हि लूतादिकं शीतलिकाभिधानान्तरमात्रेणान्यथासं भजते, विष वा मधुरकाभिधानेनेति, एवमन्येषामपि कापिलादीनामाविर्भावतिरोभावाभिधानाभ्यां विनाशी-12 त्पादावभिदधतामनैपुण्यमाविष्करणीयं । तदेवं ते वराकाः शाक्यादयो मनोझोदिष्टभोजिनः सपरिग्रहतयाऽऽर्तध्यायिनोऽसमाहिता | ॥२०४॥ मोक्षमार्गाख्याद्भावसमाधेरसंकृततया रेण वर्तन्त इत्यर्थः ॥ २६ ॥ यथा चैते रससातागौरवतयाऽऽर्तध्यायिनो भवन्ति तथा ॥ मांसनिति कला सेवते इदं कल्किकमिति ध्यानभेदादेवं त्यक्लारम्भ परव्यपदेशारकरोति बालः ॥ १ ॥५मधुर विषे इत्युः ~419~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy