________________
आगम (०२)
[भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [.], अध्ययन [११], उद्देशक [-], मूलं [३२], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||३२||
दीप अनुक्रम [५२८]
सूत्रकृताह 18॥ २९ ॥ शाक्यादीनां चापायं दिदर्शयिपुस्तावदृष्टान्तमाह-यथा जात्यन्ध 'आस्राविणीं शतच्छिद्रां भावमारुह्य पारमाग-II. शीलाङ्का-शतमिच्छति
तुमिच्छति, न चासो सच्छिद्रतया पारगामी भवति, किं तर्हि १, अन्तराल एव-जलमध्य एव विषीदति-निमज्जतीत्यर्थः ॥३०॥ चार्यांय
दाष्टॉन्तिकमाह-एवमेव श्रमणा 'एके' शाक्यादयो मिथ्यादृष्टयोनार्या भावस्रोतः-कर्माधवरूपं 'कृतन' संपूर्णमापनाः सन्तचियुतं
रास्ते 'महाभयं' पीन:पुन्येन संसारपर्यटनया नारकादिखभावं दुःखम् 'आगन्तारः' आगमनशीला भवन्ति, न तेषां संसारो॥२०५|
धेरास्त्राविणी नावं व्यवस्थितानामियोत्तरणं भवतीति भावः ॥ ३१ ॥ यतः शाक्यादयः श्रमणाः मिथ्यादृष्टयोऽनायोंः कृत्स्नं स्रोतः समापभाः महाभयमागन्तारो भवन्ति तत इदमुपदिश्यते--'इम मिति प्रत्यक्षासन्नवाचिखादिदमोऽनन्तरं वक्ष्यमाणलक्षणं । सर्वलोकप्रकटं च दुर्गेतिनिषेधेन शोभनगतिधारणात् 'धर्म' श्रुतचारित्राख्यं, चशब्दः पुनःशब्दार्थे, सच पूर्वसाव्यतिरफ दर्शयति, यस्माच्छौद्धोदनिप्रणीतधर्मस्थादातारो महाभयं गन्तारो भवन्ति, इमं पुनर्धर्मम् 'आदाय' गृहीसा 'काश्यपेन' श्रीवर्धमानखामिना 'प्रवेदितं' प्रणीतं 'तरेत् लायेज्ञावस्रोतः संसारपर्यटनस्वभावं, तदेव विशिनष्टि-'महाघोरं' दुरुत्तरखान्महाभयानकं, तथाहि-1|| तदन्तवोतिनो जन्तवो गर्भाद्गर्भ जन्मतो जन्म मरणान्मरणं दुःखाइःख मित्येवमरघट्टपटीन्यायेनानुभवन्तोऽनन्तमपि कालमासते ।। । तदेवं काश्यपप्रणीतधर्मादानेन सता आत्मनस्त्राण-नरकादिरक्षा तमै आत्मत्राणाय परिः समन्ता(दूजे) परिव्रजेत्संयमानुष्ठायी|81
२०५॥ भवेदित्यर्थः, कचित्पश्चास्यान्यथा पाठः 'कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए' 'भिक्षुः साधुः ग्लानस्य चैयावृत्यम् ।
'अग्लानः' अपरिधान्तः कुर्यात्सम्यक्समाधिना ग्लानस वा समाधिमुत्पादयन्निति ॥३२।। कथं संयमानुष्ठाने परिबजेदित्याह-21 18 विरए गामधम्मेहि,जे केई जगई जगा । तेसिं अत्तुवमायाए, थामं कुर्व परिखए ॥ ३३॥
~4214