________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [८], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] “सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||८||
नागते च काले अपर्यवसानात्मकेऽनन्ता एव जीवास्तरिष्यन्ति । तदेवं कालत्रयेऽपि संसारसमुद्रोतारक मोक्षगमनककारणं प्रशस्त |
भावमार्गमुत्पन्नदिव्यज्ञानस्तीर्थकृद्भिरुपदिष्टं, तं चाहं सम्यक् श्रुखाऽवधार्य च युष्माकं शुश्रूषणां 'प्रतिवक्ष्यामि' प्रतिपादयिIS| प्यामि, सुधर्मस्वामी जम्बूखामिनं निश्रीकृत्यान्येषामपि जन्तूनां कथयतीत्येतद्दर्शयितुमाह-हे जन्तवोऽभिमुखीभूय तं चारित्रमार्ग | 19 मम कथयतः शृणुत यूयं, परमार्थकचनेऽत्यन्तमादरोत्पादनार्थमेवमुपन्यास इति ॥६॥ चारित्रमार्गस्य प्राणातिपातविरमणमूलखा-18
तस्य च तत्परिज्ञानपूर्वकलादतो जीवखरूपनिरूपणाथेमाह-पृथिव्येव पृथिव्याश्रिता वा जीवाः पृथ्वीजीवाः, ते च प्रत्येकशरीर-1 खात् 'पृथक' प्रत्येक 'सत्त्वा' जन्तवोऽवगन्तव्याः, तथा आपश्च जीवाः, एवमनिकायाच, तथाऽपरे वायुजीवाः, तदेवं चतुर्म
हाभूतसमाश्रिताः पृथक सच्चाः प्रत्येकशरीरिणोऽवगन्तव्याः, एत एव पृथिव्यप्तेजोवायुसमाश्रिताः सत्त्वाः प्रत्येकशरीरिणः, वक्ष्य-18 8||माणवनस्पतेस्तु साधारणशरीरखेनापृथक्समध्यस्तीत्यस्याथेस दर्शनाय पुनः पृथक्सत्त्वग्रहणमिति । बनस्पतिकायस्तु यः सूक्ष्मः18 8 स सर्वोऽपि निगोदरूपः साधारणो बादरस्तु साधारणोऽसाधारणश्चेति, तत्र प्रत्येकशरीरिणोऽसाधारणस्य कतिचिद्भेदान्निर्दि-10 दिक्षुराह-तत्र तृणानि-दर्भवीरणादीनि वृक्षा:-चूताशोकादयः सह बीजैः-शालिगोधूमादिभिर्वर्तन्त इति सबीजकाः, एते सर्वेऽपि वनस्पतिकायाः सत्वा अवगन्तव्याः, अनेन च बौद्धादिमतनिरासः कृतोऽवगन्तव्य इति । एतेषां च पृथिव्यादीनां 8
जीवानां जीवलेन प्रसिद्धिखरूपनिरूपणमाचारे प्रथमाध्ययने शस्त्रपरिज्ञाख्ये न्यक्षेण प्रतिपादितमिति नेह प्रतन्यते ॥ ७॥ 18|| षष्ठजीवनिकायप्रतिपादनायाह-तत्र पृथिव्यप्तेजोवायुवनस्पतय एकेन्द्रियाः मूक्ष्मयादरपर्याप्तापर्याप्तकभेदेन प्रत्येकं चतुर्विधाः,
'अर्थ' अनन्तरम् 'अपरे' अन्ये त्रसन्तीति त्रसा:-द्वित्रिचतुष्पश्चेन्द्रियाः कृमिपिपीलिकाभ्रमरमनुष्यादयः, तत्र द्वित्रिचतुरि
दीप
अनुक्रम [५०४]
~410