________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [८], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्राक ||८||
दीप अनुक्रम [५०४]
सूत्रकृताङ्गं अहावरा तसा पाणा, एवं छक्काय आहिया। एतावए जीवकाए, णावरे कोइ विजई ॥ ८॥ ११ मार्गा| यथाऽहम् 'अनुपूर्वेण अनुपरिपाट्या कथयामि तथा शृणुत, यदिवा यथा चानुपूर्व्या सामग्र्या वा मार्गोऽवाप्यते तच्छृणुत,
ध्ययन चायीय
1 तद्यथा-'पंढमिल्लुगाण उदए' इत्यादि तावद्यावत् 'बारसविहे कसाए खबिए उवसामिए व जोगेहिं । लम्भइ चरित्तलंभो" त्तियुत
18 इत्यादि, तथा 'चत्तारि परमंगाणी'त्यादि । किंभूतं मार्ग, तमेव विशिनष्टि-कापुरुषः संग्रामप्रवेशवत् दुरध्यवसेयखात् ॥१९९॥ 'महाघोरं महाभयानकं 'काश्यपो' महावीरवर्धमानखामी तेन 'प्रवेदितं' प्रणीतं मार्ग कथयिष्यामीति, अनेन स्वमनी-1
पिकापरिहारमाह, यं शुद्धं मार्गम् 'उपादाय' गृहीला 'इत' इति सन्मार्गोपादानात् 'पूर्वम्' आदावेवानुष्ठितत्वाहुस्तरं संसार
महापुरुषास्तरन्ति, असिनेवार्थे दृष्टान्तमाह-व्यवहारः-पण्यक्रयविक्रयलक्षणो विद्यते येषां ते व्यवहारिणः-सांयात्रिकाः, यथा ते |विशिष्टलाभार्थिनः किश्चिनगरं यियासबो यानपात्रेण दुस्तरमपि समुद्रं तरन्ति एवं साधवोऽप्यात्यन्तिककान्तिकाबाधमुखैषिणः || सम्यग्दर्शनादिना मार्गेण मोक्षं जिगमिषयो दुस्तरं भवौघं तरन्तीति ॥ ५॥ मार्गविशेषणायाह-यं मार्ग पूर्व महापुरुषाचीणमव्यभिचारिणमाश्रित्य पूर्वस्मिन्ननादिके काले बहवोऽनन्ताः सत्त्वा अशेषकर्मकचवरविप्रमुक्ता भवौघ-संसारम् 'अताएं:'तीर्ण| वन्तः, साम्प्रतमप्येके समग्रसामग्रीका संख्येयाः सत्त्वास्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते, तथाऽ-18||१९९।।
१ इत्ताव एव प्र० । २ दृश्यमानेषु बहुम्वादशेषु नावरे पिजती काए इत्येव पाठ उपलभ्यते, प्राङ् मुहिते स्वेष ईदृशः, कचित् नावरे बिजती कएति पाठः छन्दोऽनुलोम्येन कायस्थ स्वाद्धखता त्रासुन्दरः सः । ३ प्राथमिकानामुदये । ४ द्वादश विधेषु कषायेषु क्षपितेपूपश मितेषु वा योगैः । लभते चारित्रलाभ ।। ५ चलारे परमाजानि । भवत इति गम्यं । ७ समासान्तागमेत्यादिनेहोऽनित्यत्वं ।
~409~