SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [८], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सुत्राक ||८|| दीप अनुक्रम [५०४] सूत्रकृताङ्गं अहावरा तसा पाणा, एवं छक्काय आहिया। एतावए जीवकाए, णावरे कोइ विजई ॥ ८॥ ११ मार्गा| यथाऽहम् 'अनुपूर्वेण अनुपरिपाट्या कथयामि तथा शृणुत, यदिवा यथा चानुपूर्व्या सामग्र्या वा मार्गोऽवाप्यते तच्छृणुत, ध्ययन चायीय 1 तद्यथा-'पंढमिल्लुगाण उदए' इत्यादि तावद्यावत् 'बारसविहे कसाए खबिए उवसामिए व जोगेहिं । लम्भइ चरित्तलंभो" त्तियुत 18 इत्यादि, तथा 'चत्तारि परमंगाणी'त्यादि । किंभूतं मार्ग, तमेव विशिनष्टि-कापुरुषः संग्रामप्रवेशवत् दुरध्यवसेयखात् ॥१९९॥ 'महाघोरं महाभयानकं 'काश्यपो' महावीरवर्धमानखामी तेन 'प्रवेदितं' प्रणीतं मार्ग कथयिष्यामीति, अनेन स्वमनी-1 पिकापरिहारमाह, यं शुद्धं मार्गम् 'उपादाय' गृहीला 'इत' इति सन्मार्गोपादानात् 'पूर्वम्' आदावेवानुष्ठितत्वाहुस्तरं संसार महापुरुषास्तरन्ति, असिनेवार्थे दृष्टान्तमाह-व्यवहारः-पण्यक्रयविक्रयलक्षणो विद्यते येषां ते व्यवहारिणः-सांयात्रिकाः, यथा ते |विशिष्टलाभार्थिनः किश्चिनगरं यियासबो यानपात्रेण दुस्तरमपि समुद्रं तरन्ति एवं साधवोऽप्यात्यन्तिककान्तिकाबाधमुखैषिणः || सम्यग्दर्शनादिना मार्गेण मोक्षं जिगमिषयो दुस्तरं भवौघं तरन्तीति ॥ ५॥ मार्गविशेषणायाह-यं मार्ग पूर्व महापुरुषाचीणमव्यभिचारिणमाश्रित्य पूर्वस्मिन्ननादिके काले बहवोऽनन्ताः सत्त्वा अशेषकर्मकचवरविप्रमुक्ता भवौघ-संसारम् 'अताएं:'तीर्ण| वन्तः, साम्प्रतमप्येके समग्रसामग्रीका संख्येयाः सत्त्वास्तरन्ति, महाविदेहादौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते, तथाऽ-18||१९९।। १ इत्ताव एव प्र० । २ दृश्यमानेषु बहुम्वादशेषु नावरे पिजती काए इत्येव पाठ उपलभ्यते, प्राङ् मुहिते स्वेष ईदृशः, कचित् नावरे बिजती कएति पाठः छन्दोऽनुलोम्येन कायस्थ स्वाद्धखता त्रासुन्दरः सः । ३ प्राथमिकानामुदये । ४ द्वादश विधेषु कषायेषु क्षपितेपूपश मितेषु वा योगैः । लभते चारित्रलाभ ।। ५ चलारे परमाजानि । भवत इति गम्यं । ७ समासान्तागमेत्यादिनेहोऽनित्यत्वं । ~409~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy