________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [४], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्राक
||४||
दीप अनुक्रम [५००]
निर्दोष सर्वदुःखक्षयकारणं हे मिक्षो ! यथा वं जानीये 'ग'मिति वाक्यालङ्कारे तथा तं मार्ग सर्वज्ञप्रणीत 'न:' असा हे महा 18| मने ! 'ब्रूहि कथयेति ॥ २॥ ययप्पस्साकमसाधारणगुणोपलब्धेर्युष्मत्प्रत्ययेनैव प्रवृत्तिः सात् तथाप्यन्येषां मार्ग: किंभूतो|४|| | मयाऽऽख्येय इत्यभिप्रायवानाह-यदा कदाचित् 'नः' अस्मान् 'केचन' सुलभवोधयः संसारोद्विप्राः सम्यग्रमार्ग पृच्छेयुः, के ते -'देवा' चतुर्निकायाः तथा मनुष्याः-प्रतीताः, बाहुल्येन तयोरेव प्रश्नसद्भावाचदुपादानं, तेषां पृच्छतां कतरं मार्गमहम् | 'आख्यास्ये' कथयिष्ये, तदेतदस्माकं त्वं जानानः कथयेति ॥३॥ एवं पृष्टः सुधर्मस्वाम्याह-यदि कदाचित् 'वः' युष्मान् । केचन देवा मनुष्या वा संसारभ्रान्तिपराभवाः सम्यगमार्ग पृच्छेयुस्तेषां पृच्छताम् 'इम मिति वक्ष्यमाणलक्षणं पहजीवनिकाय-IN प्रतिपादनगर्भ तद्रक्षाप्रवणं मार्ग 'पडिसाहिज्जेति प्रतिकथयेत् , 'मार्गसारम्' मार्गपरमार्थ यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति ।
तत् 'मे' मम कथयतः शृणुत यूयमिति, पाठान्तरं वा "तेसिं तु इमं मग्गं आइक्वेज सुणेह में'त्ति उत्तानार्थम् ॥ ४॥ 19 पुनरपि मार्गाभिष्टवं कुर्वन्सुधर्मखाम्याह18 अणुपुत्वेण महाघोरं, कासवेण पवेइयं । जमादाय इओ पुर्व, समुदं ववहारिणो ॥५॥ 18 अतरिंसु तरंतेगे, तरिस्संति अणागया। तं सोच्चा पडिवक्खामि, जंतवो तं सुणेह मे ॥६॥
पुढवीजीवा पुढो सत्ता, आउजीवा तहागणी। वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा ॥७॥
seeeeeeeeeeeeeeeeeeeeracs
~408