________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [३], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
दीप
सूत्रकृताङ्गं तं मग्गं गुत्तरं सुद्धं, सबदुक्खविमोक्खणं । जाणासि णं जहा भिक्खू !, तं णो ब्रूहि महामुणी॥ ११ मार्गाशीलाका- जइ णो केइ पुच्छिज्जा, देवा अदुव माणुसा। तेसिं तु कयरं मग्गं, आइक्खेज ? कहाहि णो ॥३॥ ध्ययनं. चाीयचियुतं
जइ वो केइ पुच्छिजा, देवा अदुव माणुसा । तेसिमं पडिसाहिजा, मग्गसारं सुणेह मे ॥४॥
विचित्रवात्रिकालविषयलाच सूत्रस्थागामुक प्रच्छकमाश्रित्य मूत्रमिदं प्रवृत्तम् । अतो जम्बूस्वामी सुधर्मखामिनमिदमाह, ॥१९८॥ तद्यथा--'कतरः' किंभूतो 'मार्ग: अपवर्गावाप्तिसमर्थोऽस्यां त्रिलोक्याम् 'आख्यातः' प्रतिपादितो भगवता त्रैलोक्योद्धरणसम-1
नैकान्तहितैषिणा मा हनेत्येवमुपदेशप्रवृत्तिर्यस्खासौ माहन:-तीर्थकुत्तेन, तमेव विशिनष्टि-मतिः-लोकालोकान्तर्गतसूक्ष्मव्यव-18 हितविप्रकृष्टातीतानागतवर्तमानपदार्थाविर्भाविका केवलज्ञानाख्या यस्यास्त्यसौ मतिमांस्तेन, यं प्रशस्त भावमार्ग मोक्षगमन प्रति | 181'ऋजु' प्रगुणं यथावस्थितपदार्थस्वरूपनिरूपणद्वारेणावळं सामान्यविशेषनित्यानित्यादिस्याद्वादसमाश्रयणात् , तदेवंभूतं मार्गेज्ञान| दर्शनतपश्चारित्रात्मकं प्राप्य' लब्ध्वा संसारोदरविवरवती प्राणी समप्रसामग्रीक: 'ओघ मिति भवौघं संसारसमुद्रं तरत्यत्यन्त-18 दुस्तरं, तदुत्तरणसामग्या एव दुष्पापलात् , तदुक्तम्-"माणुस्सखेचजाईकुलरूवारोगमाउयं बुद्धी। सवणोग्गहसद्धासजमो य लोयंमि दुलहाई ॥१॥" इत्यादि ।। स एव अच्छकः पुनरप्याह-योऽसौ मार्गः सत्चहिताय सर्वज्ञेनोपदिष्टोऽशेषकान्तकौटिल्यवक्र(ता)रहितस्तं । मार्ग, नास्योत्तरा-प्रधानोऽस्तीत्यनुत्तरस्तं शुद्धः-अवदातो निर्दोषः पूर्वापरब्याहतिदोषापगमात्सावद्यानुष्ठानोपदेशाभावाद्वा तमिति, ॥१९८॥ तथा सवोणि अशेषाणि बहुभिर्भवैरुपचितानि दुःखकारणवादुःखानि कर्माणि तेभ्यो 'विमोक्षणं'-विमोचक तमेवंभूतं मागेमनुत्तरं |
मानुष्यं क्षेत्रं जातिः कुलं रूपमारोग्यमायुः बुद्धिः श्रवणमवग्रहः श्रद्धा संयमश्च डोके दुर्लभानि ॥ १ ॥
अनुक्रम [४९८]
caeeeeeeeeeeeeeeeces
~407~