________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[५०४ ]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-], मूलं [८], निर्युक्ति: [११५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताङ्ग शीलाङ्काचायचियुतं
॥२००॥
न्द्रियाः प्रत्येकं पर्याप्तकापर्याप्तकभेदात्वविधाः, पञ्चेन्द्रियास्तु संश्यसंज्ञिपर्याप्तकापर्याप्तक भेदाच्चतुर्विधाः । तदेवमनन्तरोक्तया नीत्या चतुर्दशभूतग्रामात्मकतया पड़ जीवनिकाया व्याख्यातास्तीर्थकरगणधरादिभिः, 'एतावान्' एतद्भेदात्मक एवं संक्षेपतो 'जीवनिकायो' जीवराशिर्भवति, अण्डजोद्भिज्जसंखेदजादेरत्रैवान्तर्भावानापरी जीवराशिर्विद्यते कश्विदिति ॥ ८ ॥ तदेवं षड्जीवनिकार्य प्रदर्श्य यत्तत्र विधेयं तदर्शयितुमाह
सवाहिं अणुजुत्तीहिं, मतिमं पडिलेहिया । सवे अकंतदुक्खा य, अतो सबे न हिंसया ॥ ९ ॥ एयं खु णाणिणो सारं, जं न हिंसति कंचण । अहिंसा समयं चेत्र, एतावतं विजाणिया ॥ १० ॥ उङ्कं अहे य तिरियं, जे केइ तसथावरा । सवत्थ विरतिं विज्जा, संति निवाणमाहियं ॥ ११ ॥ पभू दोसे निराकिच्चा, ण विरुज्झेज्ज केणई। मणसा वयसा चेव, कायसा चैव अंतसो ॥ १२ ॥
सर्वा यः का नानुरूपाः पृथिव्यादिजीवनिकायसाघनखेनानुकूला युक्तयः - साधनानि, यदिवा असिद्धविरुद्धानैकान्तिकपरिहा| रेण पक्षधर्मत्व सपक्ष सत्त्वविपक्षव्यावृत्तिरूपतया युक्तिसंगता युक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः 'मतिमान' सद्विवेकी पृथिव्यादि| जीवनिकायान् 'प्रत्युपेक्ष्य' पर्यालोच्य जीवसेन प्रसाध्य तथा सर्वेऽपि प्राणिनः 'अकान्तदुःखा' दुःखद्विपः मुखलिप्सवश्च मन्वानो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः संक्षेपेणेमा इति-सात्मिका पृथिवी, तदात्मनां विद्रुमलव
Education Internation
For Parts Only
~411~
११ मार्गा
ध्ययनं.
॥ २००॥