________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [११], उद्देशक -1, मूलं [२४...], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||२४||
दीप अनुक्रम [४९६]
सूत्रकृताङ्ग सम्यगज्ञानं दर्शनं चोरित्रं चेत्ययं त्रिविधोऽपि भावमार्गः 'सम्यग्दृष्टिभिः' तीर्थकरगणधरादिमिः सम्यग्वा-यथावस्थितषस्तु-18|| ११मार्गाशीलाका तत्वनिरूपणया प्रणीतस्तैरेव(च) सम्यगाचीर्ण इति, चरकपरिवाजकादिभिस्तु 'आचीर्णः आसेवितो मार्गों मिथ्यात्वमार्गोप्रशस्त- ध्ययनं भाचाय
|| मार्गों भवतीति । तुशब्दोऽस्य दुर्गतिफलनिबन्धनलेन विशेषणार्थ इति ॥ स्वयथ्यानामपि पार्श्वस्थादीनां पहजीवनिकायोपमर्द- वमार्गाः चियुतं
| कारिणां कुमार्माश्रितवं दर्शयितुमाह--ये केचन अपुष्टधर्माणः शीतलविहारिणः ऋद्धिरससातगौरवेण 'गुरुका' गुरुकर्माण । १३ ॥१९७||
आधाकर्माधुपभोगाभ्युपगमेन षड्जीवनिकायब्यापादनरताच अपरेभ्यो 'मार्ग मोक्षमार्गमात्मानुचीर्णमुपदिशन्ति, तथाहिशरीरमिदमाचं धर्मसाधनमिति मला कालसंहननादिहानेश्वाषाकर्माद्युपभोगोपि न दोषायेत्येवं प्रतिपादयन्ति, ते चैवं प्रतिपा-18 दयन्तः कुत्सितमार्गास्तीथिंकास्तन्मार्गाश्रिता भवन्ति । तुशब्दादेतेऽपि खयूथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्तीति किंपुनस्ती-1 | थिंका इति ।। प्रशस्तशास्त्रप्रणयनेन सन्मार्गाविष्करणायाह तपः-सयाद्याभ्यन्तरं द्वादशप्रकार तथा संयमः-सप्तदशभेदः पश्चाश्रव-| विरमणादिलक्षणस्ताभ्यां प्रधानास्तपःसंयमप्रधानाः, तथाऽष्टादशशीलाङ्गसहस्राणि गुणास्तद्धारिणो गुणधारिणो ये सत्साधवस्त एवं| भूता यं 'सद्भावं' परमार्थ जीवाजीवादिलक्षणं वदन्ति' प्रतिपादयन्ति, किंभूतं!-सर्वसिन् जगति ये जीवास्तेभ्यो हित-पथ्यं ॥४॥ तद्रक्षणतस्तेषां सदुपदेशदानतो वा तं सन्मार्ग सम्यमार्गज्ञाः 'सम्यग' अविपरीतखेन प्रणीतम् 'आहुः उक्तवन्त इति ॥ साम्प्रते सन्मार्गौंकार्थिकान् दर्शयितुमाह-देशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, स चेह भावमार्गाधिकारे सम्यक्सावाप्तिरूपोऽवगन्तव्यः १, तथा 'मार्ग' इति पूर्वमाद्विशुद्ध्या विशिष्टतरो मार्गः, स चेह सम्यगज्ञानावाप्तिरूपोऽवगन्तव्यः २, तथा 'न्याय' इति १चारित्रा.प्र.।
॥१९७॥
सम्यग् व मिथ्या मार्गस्य स्वरुप-निरूपणा,
~405~