________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [११], उद्देशक -1, मूलं [२४...], नियुक्ति: [१११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||२४||
दीप अनुक्रम [४९६]
పూల పంది
मिध्यासोपहतष्टितया विपरीतजीवादितत्त्वाभ्युपगमात् , तत्संख्या चैवमवगन्तव्या, तयथा-असियसयं किरियाणं अकिरियवा-13 | ईण होइ चुलसीई । अण्णाणिय सत्तट्ठी वेणइयाणं च बत्तीसं ॥१॥ तेषां च स्वरूपं समवसरणाध्ययने वक्ष्यत इति ॥ साम्प्रतं माग है भङ्गद्वारेण निरूपयितुमाह, तद्यथा-एका क्षेमो मार्गस्तस्करसिंहव्याघ्रायुपद्रवरहितखात् तथा क्षेमरूपश्च समसात्तथा छायापुष्पफलब
दृक्षोपेतजलाश्रयाकुलखाच १, तथा पर क्षेमो निश्चौरः किंलक्षेमरूप उपलशकलाकुलगिरिनदीकण्टकगोशताकुलतेन विषमसात् , तथाऽपरोक्षेमस्तस्करादिभयोपेतखारक्षेमरूपचोपलशकलाद्यमावतया समसात् , तथाऽन्यो न क्षेमो नापि क्षेमरूपः सिंहच्याघ्र॥ तस्करादिदोषदुष्टखात्तथा गर्तापाषाणनिम्नोन्नतादिदोषदुष्टलाञ्चेति, एवं भावमार्गोऽप्यायोग्यः, तयथा-शानादिसमन्वितो द्रव्यलिङ्गोपेतब साधुः क्षेमः क्षेमरूपश्च, तथा क्षेमोऽक्षेमरूपस्तु स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः, तृतीयभङ्गकगता निवाः, परतीर्थिका गृहस्थावरमभङ्गकवर्तिनो द्रष्टव्याः । एवमनन्तरोक्तया प्रक्रियया 'चतुष्कक' भङ्गकचतुष्टयं मार्गादिष्वायोज्य, | आदिग्रहणादन्यत्रापि समाध्यादावायोज्यमिति ।। सम्धगमिथ्याखमार्गयोः खरूपनिरूपणायाहसम्मप्पणिओ मग्गो णाणे तह दंसणे चरित्ते य । चरगपरिब्वायादीचिण्णो मिच्छत्तमग्गो उ ॥ ११२ ॥ इडिरससायगुरुया छजीवनिकायघायनिरया (य)। जे उवदिसंति मग्गं कुमग्गमग्गस्सिता ते उ ॥ ११३ ॥ तवसंजमपहाणा गुणधारी जे वयंति सम्भावं । सबजगज्जीवहियं तमाहु सम्मप्पणीयमिण ॥ ११४ ॥ पंथी मग्गो णाओ विहीं धिती सुगती हियं (तह) सुहं च । पत्थं सेयं णिब्बुइ णिव्याणं सिवकर चेव ॥११५॥
अशीतिशत कियावादिनामकियावादिनां भवति चतुरशीतिः भज्ञानिकानां सप्तपटियनयिकानां च द्वात्रिंशत् ।। १ ।।
deeo
मार्ग शब्दस्य निक्षेपाः, सम्यग् व मिथ्या मार्गस्य स्वरुप-निरूपणा,
~4044