SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [.], अध्ययन [१०], उद्देशक [-], मूलं [२४], नियुक्ति : [१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२४] दीप अनुक्रम [४९६] सूत्रकता 18वायालीसेसणसंकडंमि गहणमि जीव ! नहु छलिओ । इहि जह न छलिअसि भुंजतो रागदोसेहिं ॥१॥" तत्रापि रागस्य || १० समाशीलाका प्राधान्यख्यापनायाह-न मूर्छितोऽमूर्छितः-सकृदपि शोभनाहारलाभे सति गृद्धिमकुर्वन्नाहारयति, तथा अनध्युपपन्नस्तमेवाहारं ध्यध्ययनं. चा-यव पौन:पुन्येनानमिलषमाणः केवलं संग्रमयात्रापालनार्थमाहारमाहारयेत् , प्रायो विदितवेद्यस्यापि विशिष्टाहारसन्निधावभिलात्तियुतं |पातिरेको जायत इत्यतोऽभूर्छितोऽनध्युपपन्न इति च प्रतिषेधद्वयमुक्तम् , उक्तं च-भुनभोगो पुरा जोवि, गीयत्थोऽपि य ॥१९५॥ |भाविओ । संसाहारमाईसु, सोवि खिप्पं तु खुम्भइ ॥१॥" तथा संयमे धृतिर्यस्यासौ धृतिमान् , तथा सबाह्याभ्यन्तरेण अन्धेन | विमुक्ता, तथा पूजनं बलपात्रादिना तेनार्थः पूजनार्थः स विद्यते यस्सासौ पूजनार्थी तदेवभूतो न भवेत् , तथा श्लोक:| श्लाघा कीर्तिस्तद्गामी न तदभिलाषुकः परित्रजेदिति, कीर्त्यर्थी न काश्चन क्रियां कुर्यादित्यर्थः ।। २३ ।। अध्ययनार्थमुपसंजिक्षुराह-गेहानिःसृत्य 'निष्क्रम्य च' प्रवजितोऽपि भूखा जीवितेऽपि निराकाङ्की 'कार्य' शरीरं व्युत्सृज्य निष्पतिकर्मतया |चिकित्सादिकमकुर्वन् छिन्ननिदानो मवेत , तथा न जीवितं नापि मरणममिकाझेच 'भिक्षु।' साधुः 'वलयात्' संसारवलया कर्मबन्धनाद्वा विप्रमुक्तः संयमानुष्ठानं चरेत् , इतिः परिसमाप्त्यर्थे, नवीमीति पूर्ववत् ॥ २४ ॥ इति समाध्याख्यं दशममध्ययनं समाप्तं ॥ ॥१९५॥ १द्विवलारिंशदेषणादोपसंकटे गहने जीव । नैव छलितः । इदानी यदि न छत्यसे भुझन् रागदेषाभ्या (तदा सफल तत)॥१॥ २ भुक्तभोगः पुरा योधपि | | गीतार्थोऽपि च भावितः । सत्खाद्दारादिषु सोऽपि क्षिप्रमेव शुभ्यति ॥१॥ presentatiseases ~4014
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy