SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२४|| दीप अनुक्रम [४९६] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [२४], निर्युक्ति: [१०६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः मननं मतिः सा शोभना यस्यास्त्यसौ मतिमान्, प्रशंसायां मतुप् तदेवं शोभनमतियुक्तो मुमुक्षुर्नरः सम्यकुश्रुतचारित्राख्यं धर्म भावसमाधिं वा 'बुध्यमानस्तु' विहितानुष्ठाने प्रवृतिं कुर्वाणस्तु पूर्वं तावन्निषिद्धाचरणान्निवर्तेत अवस्तत् दर्शयति- 'पापात्' हिंसानृतादिरूपात्कर्मण आत्मानं निवर्तयेत् निदानोच्छेदेन हि निदानिन उच्छेदो भवतीत्यतोऽशेषकर्मक्षयमिच्छन्नादावेव आश्रवद्वाराणि निरुन्ध्यादित्यभिप्रायः, किं चान्यत्-हिंसा प्राणिव्यपरोपणं तया ततो वा प्रसूतानि जातानि यान्यशुभानि कर्माणि तान्यत्यन्तं नरकादिषु यातनास्थानेषु दुःखानि दुःखोत्पादकानि वर्तन्ते, तथा वैरमनुबभन्ति तच्छीलानि च वैरानुबन्धीनि - जन्मशतसहस्रदुमचानि, अत एव महद्भयं येभ्यः सकाशात्तानि महाभयानीति, एवं च मत्खा मतिमानात्मानं पापान्निवर्तयेदिति, पाठान्तरं वा 'निवाणभूए व परिवएञ्जा' अस्थायमर्थः यथा हि निर्वृतो निर्व्यापारत्वात्कस्यचिदुपघाते न वर्तते एवं साधुरपि सावद्यानुष्ठानरहितः परि-समन्ताद् व्रजेदिति ॥ २१ ॥ तथा आप्तो मोक्षमार्गस्तद्भामी तद्गमनशील आत्महितगामी वा आप्तो वा प्रक्षीणदोषः सर्वज्ञस्तदुपदिष्टमार्गगामी 'मुनिः' साधुः 'मृषावादम्' अनृतमयथार्थं न ब्रूयात् सत्यमपि प्राण्युपघातकमिति, 'एतदेव' मृषावादवजैनं 'कृत्स्नं' संपूर्ण भावसमाधिं निर्वाण चाहुः, सांसारिका हि समाधयः स्नानभोजनादिजनिताः शब्दादिविषयसंपादिता वा | अनैकान्तिकानात्यन्तिकलेन दुःखप्रतीकाररूपत्वेन वा असंपूर्णा वर्तन्ते । तदेवं मृषावादमन्येषां वा व्रतानामतिचारं स्वयमात्मना न कुर्यात्राप्यपरेण कारयेत्तथा कुर्वन्वमप्यपरं मनोवाक्कायकर्मभिर्नानुमन्येत इति ॥ २२ ॥ उचरगुणानधिकृत्याह - उद्गमोत्पादनैषणाभिः 'शुद्धे' निर्दोषे 'स्यात्' कदाचित् 'जाते' प्राप्ते पिण्डे सति साधू रागद्वेषाभ्यां न दूषयेत् उक्तं च Education International For Parts Only ~ 400~ SESEA war
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy