________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [.], अध्ययन [१०], उद्देशक [-], मूलं [२०], नियुक्ति : [१०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-[२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||२०||
सूत्रकृता शीकाकाचार्षीयचियुत ॥१९॥
दीप अनुक्रम [४९२]
मृतस्य वा, तस्य च क्लेश एव केवलं पापबन्धश्चेत्येवं मखा पापानि कर्माणि परित्यजेचपश्चरेदिति ।। १९ ।। तपश्चरणोपायमधिकत्याह-यथा 'क्षुद्रमृगा' क्षुद्राटण्यपशवो हरिणजात्याद्याः 'चरन्त:' अटव्यामटन्तः सर्वतो विभ्यतः परिशङ्कमानाः सिंहं व्याघ्र | हाध्यध्ययन. | वा आत्मोपद्रवकारिणं दूरेण परिहत्य 'चरन्ति विहरन्ति, एवं 'मेधावी' मर्यादावान् , तुर्विशेषणे, सुतरां धर्म 'समीक्ष्य' | |पयोलोच्य 'पाप' कर्म असदनुष्ठानं दरेण मनोवाकायकर्मभिः परिहत्य परि-समन्ताहजेत् संयमानुष्ठायी तपधारी च भवेदिति, दूरेण वा पापं पापहेतुखात्सायद्यानुष्ठान सिंहमिव मृगः खहितमिच्छन् परिवर्जयेत्-परित्यजेदिति ॥ २०॥ अपिच
संबुज्झमाणे.उ गरे मतीमं. पावाउ अप्पाण निवदृएज्जा। हिंसप्पसूयाई दुहाई मत्ता, वेराणुबंधीणि महब्भयाणि ॥ २१ ॥ मुसं न बया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं। सर्य न कुज्जा न य कारवेजा, करंतमन्नपि य णाणुजाणे ॥ २२ ॥ सुद्धे सिया जाए न दूसएजा, अमुच्छिए ण य अज्झोववन्ने । घितिमं विमुक्के ण य पूयणट्री, न सिलोयगामी य परिवएजा ॥ २३ ॥ निक्खम्म गेहाउ निरावकंखी, कार्य विउसेज नियाणछिन्ने । णो जीवियं णो
॥१९॥ मरणाभिकखी, चरेज भिक्खू वलया विमुक्के ॥२६॥ तिबेमि ॥ (गाथा०५८०)। इति समाहिनाम दसममज्झयणं समत्तं ॥
अत्र गाथा क्रमांके मुद्रण दोष: दृश्यते, अन्त्य गाथा-क्रम २६ न वर्तते, तत् २४ वर्तते [अंत्य गाथा क्रम २६ नहीं २४ होना चाहिए]
~399~